________________
गाथा-१६]
२. नाश-द्वारम्
संयता-ऽपेक्षया नाशाः [७९
कदा-चित्तद्-वाक्य-श्रवणात् महेन्द्र-पुरीय-श्राद्धवत् ग्लानीभूय,* देवा-ऽऽदि-द्रव्य-रक्षा-ऽऽदौ
शक्तिमानऽप्युदासीनो भवति।" इत्य-ऽर्थः । यतः"एतदेव महत्पापम्धर्म-स्थानेऽप्युदासिता।" इति ॥ ॥१५॥
संयता-ऽपेक्षया विनाशः ।
+ अथ, संयता-ऽपेक्षयाऽपि
तद्-भेदानाऽऽह :चेइय-दव्व-विणासे, तद्-दव्व-विणासणे, दुविह भेए, । साह उविक्खमाणो अण-ऽन्त-संसारिओ होइ ॥१६॥
* "चेइय०” इति । व्याख्या
चैत्य-द्रव्यम् = "हिरण्या-ऽऽदि तस्य विनाशे = भक्षणा-ऽऽदितः न्यूनत्वेन
हानि-रूपे विध्वंस-रूपे च । + तथा, तेन = चैत्य-द्रव्येणआप्तम्
द्रव्यम् = 'दारूपलेष्टका-ऽऽदि, तस्य.विनाशने-च "तस्मिन् कथंभूते ?" छि-विधे = योग्यता-ऽतीत-भाव-भेदात
* "मानीभूय' इति पाठा-ऽन्तरम्