SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ गाथा-१६] २. नाश-द्वारम् संयता-ऽपेक्षया नाशाः [७९ कदा-चित्तद्-वाक्य-श्रवणात् महेन्द्र-पुरीय-श्राद्धवत् ग्लानीभूय,* देवा-ऽऽदि-द्रव्य-रक्षा-ऽऽदौ शक्तिमानऽप्युदासीनो भवति।" इत्य-ऽर्थः । यतः"एतदेव महत्पापम्धर्म-स्थानेऽप्युदासिता।" इति ॥ ॥१५॥ संयता-ऽपेक्षया विनाशः । + अथ, संयता-ऽपेक्षयाऽपि तद्-भेदानाऽऽह :चेइय-दव्व-विणासे, तद्-दव्व-विणासणे, दुविह भेए, । साह उविक्खमाणो अण-ऽन्त-संसारिओ होइ ॥१६॥ * "चेइय०” इति । व्याख्या चैत्य-द्रव्यम् = "हिरण्या-ऽऽदि तस्य विनाशे = भक्षणा-ऽऽदितः न्यूनत्वेन हानि-रूपे विध्वंस-रूपे च । + तथा, तेन = चैत्य-द्रव्येणआप्तम् द्रव्यम् = 'दारूपलेष्टका-ऽऽदि, तस्य.विनाशने-च "तस्मिन् कथंभूते ?" छि-विधे = योग्यता-ऽतीत-भाव-भेदात * "मानीभूय' इति पाठा-ऽन्तरम्
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy