________________
८]
३. नाश-द्वारम् ५.६.७. आय-भङ्गा-S-दान गर्छौपेक्षाः [ गाथा - १५
विनाशप्रकारः । ५-६-७
यः
उचितः = शिष्ट-जना - 5 - निन्दितो लाभः, स एव ग्राह्यः - " इति भावः " । इति प्रतिक्रमण - वृत्ति - तृतीय-व्रते -५ [पञ्चमा] - ऽतिचारा - ऽधिकारे ।
एवं सति, "अधिक ग्रहणे
सद्-व्यवहार-भङ्ग आपद्येत ।”
इति-तत्त्वम् ॥१४॥ आयाणं जो भंजइ, पडिवण्ण-धणं ण देइ देवस्स, । गरहंतं चोविक्खड, सो विहु परिभमइ संसारे. ॥१५॥
आयाणं० इति व्याख्या
५. आदानम् = तृष्णा- ग्रह-ग्रस्तत्त्वात्, देवा - SSदि-सत्कं भाटकम्
यो भनक्ति,
+ तथा,
६. यः
पर्युषणा - ssदिषु चैत्य-ssदि-स्थाने
देयतया -
प्रति-ज्ञातम्-धनम् न दत्ते,
+ तथा,
७. गर्हन्तम् = ईर्ष्या - sऽवि-वशाद् दुर्वाक्येन दूषयन्तमs - विनीतम्यो वा
उपेक्षते. " तथा सति,