SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ८] ३. नाश-द्वारम् ५.६.७. आय-भङ्गा-S-दान गर्छौपेक्षाः [ गाथा - १५ विनाशप्रकारः । ५-६-७ यः उचितः = शिष्ट-जना - 5 - निन्दितो लाभः, स एव ग्राह्यः - " इति भावः " । इति प्रतिक्रमण - वृत्ति - तृतीय-व्रते -५ [पञ्चमा] - ऽतिचारा - ऽधिकारे । एवं सति, "अधिक ग्रहणे सद्-व्यवहार-भङ्ग आपद्येत ।” इति-तत्त्वम् ॥१४॥ आयाणं जो भंजइ, पडिवण्ण-धणं ण देइ देवस्स, । गरहंतं चोविक्खड, सो विहु परिभमइ संसारे. ॥१५॥ आयाणं० इति व्याख्या ५. आदानम् = तृष्णा- ग्रह-ग्रस्तत्त्वात्, देवा - SSदि-सत्कं भाटकम् यो भनक्ति, + तथा, ६. यः पर्युषणा - ssदिषु चैत्य-ssदि-स्थाने देयतया - प्रति-ज्ञातम्-धनम् न दत्ते, + तथा, ७. गर्हन्तम् = ईर्ष्या - sऽवि-वशाद् दुर्वाक्येन दूषयन्तमs - विनीतम्यो वा उपेक्षते. " तथा सति,
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy