SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ गाथा-१४ ] . ३. नाश-द्वारम् ४. दोहनेन नाशः [ ७७ ताम्, तथा, द्रव्यम् = गणिम-धरिमा-ऽऽदि, आदि-शब्दात = ताता-ऽनेक-भेद-ग्रहः, तेषाम-द्रव्या-ऽऽदीनाम् क्रमेण = द्रव्य-क्षय-लक्षणेन, आगतः- संपन्न: यद् [य] उत्कर्षः- अर्थ-वृद्धि-रूपः-लाभः, तम् मुक्त्वा , शेषम्न गृण्हीयात् । कोऽर्थः ? यत्कथञ्चितपूगी-फला-ऽऽदि-द्रव्याणां क्षयाद् द्वि-गुणा-ऽऽदि-लाभः स्यात्, तदातमःऽ-दुष्टा-ऽऽशयतया गृण्हाति, न त्वेवं चिन्तयेत् "सुन्दरं जातम् , यत्-. पूगी-फला-ऽदिनां क्षयोऽभूत् ।” इति । ...... ----- तथा, निपतितमऽपि पर-सत्कं जानन् न गृण्हीयात् । "कला-ऽन्तरा-5ऽदो क्रय-विक्रया-ऽऽदौ च देश-काला-ऽऽद्य-5पेक्षया
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy