________________
गाथा-१४ ]
.
३. नाश-द्वारम्
४. दोहनेन नाशः [ ७७
ताम्, तथा, द्रव्यम् = गणिम-धरिमा-ऽऽदि,
आदि-शब्दात = ताता-ऽनेक-भेद-ग्रहः, तेषाम-द्रव्या-ऽऽदीनाम् क्रमेण = द्रव्य-क्षय-लक्षणेन, आगतः- संपन्न: यद् [य] उत्कर्षः- अर्थ-वृद्धि-रूपः-लाभः, तम् मुक्त्वा ,
शेषम्न गृण्हीयात् । कोऽर्थः ? यत्कथञ्चितपूगी-फला-ऽऽदि-द्रव्याणां क्षयाद्
द्वि-गुणा-ऽऽदि-लाभः स्यात्, तदातमःऽ-दुष्टा-ऽऽशयतया गृण्हाति, न त्वेवं चिन्तयेत्
"सुन्दरं जातम् , यत्-.
पूगी-फला-ऽदिनां क्षयोऽभूत् ।” इति । ...... ----- तथा,
निपतितमऽपि पर-सत्कं जानन् न गृण्हीयात् । "कला-ऽन्तरा-5ऽदो क्रय-विक्रया-ऽऽदौ च देश-काला-ऽऽद्य-5पेक्षया