________________
३. नाश-द्वारम् ४. दोहनेन नाशः [ गाथा-१४
७६ ]
चेइय-दव्वं सोहारणं च जो दूहइ मोहिय-मइओ, । धम्मं च सो न याणइ, अहवा, बद्धा - SSउ ओ नरए. ॥१४॥ "चेहयo " इति, व्याख्याचैत्य-द्रव्यम् -
४.
विनाश
प्रकाराः ।
४. चतुर्थम् ।
उचित - लाभ
निर्णयः ।
साधारण द्रव्यम् -
'च-कारात् ज्ञान- द्रव्याग- दिकम्,
य:
दोग्धि = व्याज व्यवहारा-ऽऽदिना, तदुपयोगि द्रव्यम् "उपभुङ क्ते",
उपलक्षणात्
+ अत्र —
" तद् मुष्णाति" ।
तदुपयोगि लाभ चतुष्का-ऽऽदि-वृद्ध्या निर्णीय,
तद्
न तु
धनं ग्राह्यम्,
अधिकम्,
परकीयत्वात् ।
यतः
"उचिअं मुत्तूण कलं दव्वा ऽऽइ-कम्माऽऽगयं उक्करिसं, । विडियम वि जाणतो परस्त संतं, ण गिव्हिज्जा. ॥ ॥”
[
]
-
व्याख्या
उचित - कला = शतं प्रति चतुष्क पञ्चक- वृद्धयाऽऽदि-रूपा, द्वि-गुणं वित्तं, व्यवसाये चतुर्गुणं”
"व्याजे स्याद्
[
]
इत्या-ss-रूपा वा,