SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ३. नाश-द्वारम् ४. दोहनेन नाशः [ गाथा-१४ ७६ ] चेइय-दव्वं सोहारणं च जो दूहइ मोहिय-मइओ, । धम्मं च सो न याणइ, अहवा, बद्धा - SSउ ओ नरए. ॥१४॥ "चेहयo " इति, व्याख्याचैत्य-द्रव्यम् - ४. विनाश प्रकाराः । ४. चतुर्थम् । उचित - लाभ निर्णयः । साधारण द्रव्यम् - 'च-कारात् ज्ञान- द्रव्याग- दिकम्, य: दोग्धि = व्याज व्यवहारा-ऽऽदिना, तदुपयोगि द्रव्यम् "उपभुङ क्ते", उपलक्षणात् + अत्र — " तद् मुष्णाति" । तदुपयोगि लाभ चतुष्का-ऽऽदि-वृद्ध्या निर्णीय, तद् न तु धनं ग्राह्यम्, अधिकम्, परकीयत्वात् । यतः "उचिअं मुत्तूण कलं दव्वा ऽऽइ-कम्माऽऽगयं उक्करिसं, । विडियम वि जाणतो परस्त संतं, ण गिव्हिज्जा. ॥ ॥” [ ] - व्याख्या उचित - कला = शतं प्रति चतुष्क पञ्चक- वृद्धयाऽऽदि-रूपा, द्वि-गुणं वित्तं, व्यवसाये चतुर्गुणं” "व्याजे स्याद् [ ] इत्या-ss-रूपा वा,
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy