________________
गाथा-१३ ]
३. विनाश-द्वारम् ३. भक्षणोपेक्षण-प्रज्ञा-हीनत्वानि [७५
एवम्चैत्य-द्रव्या-ऽऽदि-वृद्धि कुर्वतः कस्यचिद्अना-ऽऽभोगा-ऽऽदिना
चैत्य-द्रव्या-ऽऽदि-विप्रणाशोऽ-पि स्याद्, विनाश
अतः, द्वारोपक्रमः।
पुनः कर्तृ-द्वारेण, मुख्य-वृत्त्या
गाथा-त्रयेण
तद्-भेदानाऽऽह :भक्खेइ जो, उविक्खेइ जिण-दव्वं तु सावओ,। पण्णा-हीणो भवे जो य, लिप्पइ पाव-कम्मुणा.॥१३॥
"भक्खेइ०" इति व्याख्या
कण्ठया,नवरम् * १. भक्षणम् =
देव-द्रव्यस्य = तदुपचारस्य वा, १-२-३
तु-शब्दात्-ज्ञान-द्रव्या-ऽऽदेश्च, स्वयमुपजीवनम्, २. उपेक्षणम् = तदेव परस्य कुर्वतः _
शक्तितोऽ-निवारणम्, * ३. प्रज्ञा-हीनत्वम् = अङ्गोद्धारा-5ऽदिना
देव-द्रव्या-ऽऽदि-दानम्, यद् वामन्द-मतितया स्व-ऽल्पेनबहुना बा धनेन
कार्य-सिद्धघ-5-वेदकत्त्वात् । यथा-कथञ्चिद् द्रव्य-व्यय-कारित्वम्,
कूट-लेख्य-कृतत्त्वां च ॥१३॥
विनाशप्रकाराः।