SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ गाथा-१३ ] ३. विनाश-द्वारम् ३. भक्षणोपेक्षण-प्रज्ञा-हीनत्वानि [७५ एवम्चैत्य-द्रव्या-ऽऽदि-वृद्धि कुर्वतः कस्यचिद्अना-ऽऽभोगा-ऽऽदिना चैत्य-द्रव्या-ऽऽदि-विप्रणाशोऽ-पि स्याद्, विनाश अतः, द्वारोपक्रमः। पुनः कर्तृ-द्वारेण, मुख्य-वृत्त्या गाथा-त्रयेण तद्-भेदानाऽऽह :भक्खेइ जो, उविक्खेइ जिण-दव्वं तु सावओ,। पण्णा-हीणो भवे जो य, लिप्पइ पाव-कम्मुणा.॥१३॥ "भक्खेइ०" इति व्याख्या कण्ठया,नवरम् * १. भक्षणम् = देव-द्रव्यस्य = तदुपचारस्य वा, १-२-३ तु-शब्दात्-ज्ञान-द्रव्या-ऽऽदेश्च, स्वयमुपजीवनम्, २. उपेक्षणम् = तदेव परस्य कुर्वतः _ शक्तितोऽ-निवारणम्, * ३. प्रज्ञा-हीनत्वम् = अङ्गोद्धारा-5ऽदिना देव-द्रव्या-ऽऽदि-दानम्, यद् वामन्द-मतितया स्व-ऽल्पेनबहुना बा धनेन कार्य-सिद्धघ-5-वेदकत्त्वात् । यथा-कथञ्चिद् द्रव्य-व्यय-कारित्वम्, कूट-लेख्य-कृतत्त्वां च ॥१३॥ विनाशप्रकाराः।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy