________________
ગુજરાતી ભાવાનુવાદ સહિત
तत्थेव अइगओ। ताहे वेढेउं मसाणं ठिआ पभाए घेप्पिहिइ त्ति। सो भमंतो विज्जासाहगं पेच्छइ । तेण पुच्छिओ सो भणइ, विज्जं साहेमि । चोरो भाइ, केण दिण्णा । सो भाइ, सावगेणं । चोरेण भणियं, इमं दव्वं गेहाहि विज्जं देहि । सो सड्डो विगिच्छइ त्ति सिज्झेज्जा न व त्ति तेण दिण्णा । चोरो चिंतेइ, सावओ कीडिआए वि पीडं नेच्छइ, सच्चमेयं, सो साहेउमारद्धो । इयरो सलोत्तो गहिओ । तेणागासगएण लोगो भेसिओ, ताहे सो मुक्को, ते वि सड्ढगा जाय त्ति ।। ”
एवमिहापि निजाऽनुष्ठानफलं विचिकित्समानोऽसुमान् आमुष्मिकाऽपायभाग् भवति । तदुक्तम्- " तत्त्वे मूढ ! मनागपि अ (प्य) रुचिर्जिनदृष्टभावविषयेयम् । विद्यागतेव तत्साधकस्य तत्फलविघाताय ॥ १॥ [ ] इति । विद्वज्जुगुप्सायां श्रावकसुता च
"
(२) एगो सड्डो पच्चंते परिवस । तस्स धूआविवाहे कह वि साहुणो आगया । सा पिउणा भणिआ, पुत्तिग! पडिलाहेहि साहुणो। सा मंडिअपसाहिआ पडिलाइ साहूणं जल्लगंधो तीए आगओ। सा चिंतेइ, अहो! अणवज्जो साहूण धम्मो देसिओ। जइ पुण फासुएण पहाएज्जा को दोसो होज्जा ? । सा तस्स द्वाणस्स अणालोइयपडिक्कंता कालं किच्चा रायगिहे गणियाए पट्टे आ(ग) या गब्भगया चेव अरइं जणेइ । गब्भपाडणेहिं पि न पडा । जाया समाणी उज्झिआ । सा य गंधेण तं वणं वासे । सेणिओ तेण परसेण निग्गच्छइ सामिणो वंदओ, सो खंधावारो तीए गंधमसहंतो परम्पुहो भग्गो । रण्णा पुच्छिअं, किं एयं । तेण कहिअं, दारियाए गंधो। गंतूण दिट्ठा | भाइ, एसेव पढमपुच्छति। गओ वंदित्ता पुच्छइ । तओ भगवया तीए उट्ठाणपारियावणा कहिआ। भाइ राया, कहिं एसा पच्चणुभविस्सइ सुहं वा दुहं वा ? | सामी भाइ, एएण काण वेइयं । सा ते चेव भज्जा भविस्सइ, अग्गमहिसी अट्ठ संवच्छराणि । जा य तुज्झं रममाणस्स पट्ठीए हंहोलीलं काहिइ तं जाणेज्जासि । वंदित्ता गओ । सा य अवगयगंधा आभीरेण गहिआ, संवड्डिआ जोअणत्या जाया । कोमुइचारं मायाए समं आगया । अभओ सेणिओ अ पच्छण्णा कोमुइवारं पेच्छंति। तीसे दारिआए अंगफासेण सेणिओ अज्झोववण्णो नाममुद्दं दसिआए तीए बंधइ । अभयस्स कहिअं । नाममुद्दा हारिआ मग्गाहि । तेण मणुस्सा दारेहिं बद्धेहिं ठविआ । एक्केक्कं माणुस पलोएऊणं निणिज्जइ । सा दारिआ दिट्ठा, चोरि ति गहिआ परिणीआ । अण्णया य वस्सोकेण रमंति रा याणं राणियाओ पोत्तेण वाहिंति, इयरी पोत्तं देंतिया चेव विलग्गा, रण्णा सरियं मुक्का य, पव्वइया ॥५७॥
८४