________________
૭૧
શ્રાવકધર્મવિધિપ્રકરણ
सर्वशङ्कोदाहरणमाह
सव्वे दुवालसंगं, गणिपिडगं पगयभासंबद्धं जं । तम्हा पागयपुरिसेहिं कप्पियं मा न होज्ज त्ति ॥५२॥
,
[सर्वस्मिन् द्वादशांगं, गणिपिटकं प्राकृतभाषाबद्धं यत् ।
तस्मात् प्राकृतपुरुषैः, प्रकल्पितं मा न भवेदिति । । ५२ ।।]
" सव्वे" गाहा व्याख्या- 'सर्वस्मिन्' सर्वविषया शङ्केत्यर्थ: । 'द्वादशाङ्गं' आचारादिरूपं 'गणिपिटकं' गणधरसर्वस्वभूतं लोकोत्तरश्रुतमित्यर्थ:, 'प्राकृतभाषाबद्धं' इति प्राकृतभाषा हि किल विश्वतोमुखा नाविगानेन शिष्टाऽभीष्टा प्रतिनियताऽशक्तबालाऽबलादिवचनयोग्या; नहि तया प्रायशो विद्वांसः प्रगल्भास्तत्त्वमभिदधति, तया बद्धं ग्रथितम् । अत्र च " अदातो यथादिषु" इति प्राकृतारस्याऽदादेश:, "ह्रस्वदीर्घा मिथः" इति भाषाकारहूस्वत्वम् । प्राकृतभाषाबद्धं 'यत्' यस्मात् कारणात् गणिपिटकं तस्मात् 'प्राकृतपुरुषै: इति इतरजनैरर्वाग्दर्शिभिरेव 'प्रकल्पितं ' चर्चितम् 'मा न' इति संशयवचनम् 'भवेत्' स्यात्। इदमत्र हृदयम् -'भाषा हि किल केषाञ्चिन्मतेन षट् प्रसिद्धाः । यदुक्तम्- " १संस्कृत २ प्राकृत ३ मागघ ४ पिशाचभाषाश्च ५ सूरसेनी; च । षष्ठोऽत्र भूरिभेदो ६ देशविशेषादपभ्रंशः ॥ १ [ ] अपरेषां तु संस्कृताऽतिरिक्ता भाषा प्राकृता, अपभ्रंशश्च रूढा । तत्र च किल संस्कृता भाषा पाणिन्यादिशब्दानुशासनप्रतिपादितप्रतिनियतप्रयोगसङ्गत्ता स्फुटपदार्थप्रतिपादनप्रत्यला सकलशिष्टाभीष्टा विशिष्टा वक्तुं युक्ता । प्राकृता तु विश्वतोमुखा प्रायोऽनियतलक्षणा प्राकृतपुरुषाणामपि प्रयोगयोग्या, तद्भणने न कश्चिद्वक्तृत्वाद्यतिशय आत्मनो ज्ञापितो भवति । गणिपिटकं तु प्रायस्तदन्त:पात्यर्धमागधिकाभिधानया भाषया निबद्धम्, अतः कादाचित्कत्व- शक्तिवियुक्तैरेव कैश्चिच्चर्चितमिति तदुक्तः सर्वोऽप्यर्थ: संशीतिविषय इति मिथ्यात्वनिबन्धना संभविनी सर्वशङ्का । अस्याश्चैवमपनयनं विधेयम् इह हि यद्यपि सकलोपकार्यबालाऽबलाद्युपकारकरणप्रवणैर्गणधरैस्तत् प्राकृतभाषया निबध्यते, तदुक्तम्- "बालस्त्री मन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । उपकाराय तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ १॥ [ ] तथाऽपि विशिष्टानन्यसाधारणाल्पग्रन्थत्वादिगुणगणयोगादगर्हितगरिमैवैतत् । तदुक्तम्अप्पग्गंथमहत्थं, बत्तीसादोसविरहिअं जं च लक्खणजुत्तं सुत्तं, अट्ठहि अ गुणेहिं उववेयं ॥ १ ॥ " [आव हारि. वृत्ति नि.गा. ८८०] द्वात्रिंशद्दोषास्तु 'अलिअमुवघायजणयं, अवत्थगनिरत्थगं छलं दुहिलं निस्सारमहिअमूणं,
"
सौरसेनी.
"मूढ" व ★ "स्मृतः” ब