________________
શ્રાવકધર્મવિધિપ્રકરણ
६७
तामेवोदाहरणैर्व्यनक्तितुल्ले जीवत्ते कह, एगे भव्वाऽवरे अभव्वति । अहवेगाणूपुन्ने, खेत्तपएसे कहं अन्नो ॥५०॥
[तुल्ये जीवत्वे कथं, एके भव्या अपरे अभव्या इति । अथवा एकाणुपूर्णे, क्षेत्रप्रदेशे कथमन्यः ॥ ५० ॥]
" तुल्ले" गाहा व्याख्या- 'तुल्ये' समाने 'जीवत्वे' उपयोगलक्षणत्वेन 'एके' केचिद् ऋषभादयः 'भव्याः ' मुक्तिगामिन:, 'अपरे' अन्येऽङ्गारमर्दकादयः 'अभव्याः' सदा भवाऽवस्थिताः; 'समाने हि जीवत्वे किं निबन्धनमेषामनादिभव्यत्वं अन्येषां त्वभव्यत्वम्?, प्रतिनियतस्वहेतुनिर्मितं हि दार्वादेः प्रतिमादियोग्यत्वाऽयोग्यत्वं दृष्टमिति हृदयम् । इह चैवं नास्त्येव वस्तुतः शङ्कावकाश:, यतः स्वहेतुपरम्पराप्रापितमेव तेषां तत्त्वम्; न हि भावा: प्रतिनियतहेतुपरम्पराप्रापितं प्रतिनियतमात्मरूपमापन्नाः *पर्यनुयोगार्हा भवन्ति । ' तथा तुल्ये वस्तुत्वे मूर्ता: परमाणुप्रभृतय: अमूर्ता ज्ञानादय इति कोऽत्र पर्यनुयुज्यताम्? वस्तुस्वभावत्वादस्य । तदुक्तम्- "अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम् ।" [ ] इत्यादि । उदाहरणान्तरमाह- ' अथवा ' इति प्रकारान्तरद्योतकः, ‘एकाणुपूर्णे' एकपरमाणुपूरिते 'क्षेत्रप्रदेशे' आकाशनिर्विभागभागलक्षणे 'कथं' केन प्रकारेण 'अन्य:' द्वितीयादिः परमाणुरिति प्रकृतम्, अवगाहते इति क्रियां तूत्तरगाथायां वक्ष्यति । इति गाथार्थः ॥ ५०॥
ओगाहइ तत्थेव उ, न य परमाणूण लहुयरत्तं पि । न य अन्नोन्नपवेसो, ता कहमेयं घडिज्ज त्ति ॥५१॥
[अवगाहते तत्रैव तु न च परमाणूनां लघुतरत्वमपि ।
न चाऽन्योन्यप्रवेशः, तत्कथमेतत् घटेतेति ।। ५ १ । । ]
"ओगाहइ" गाहा व्याख्या- 'अवगाहते' अवतिष्ठते मातीत्यर्थ:, 'तत्रैव' तस्मिन्नेव प्रदेशे, 'तु:' विशेषणे, असावपि सर्वव्यापितया तत्रावतिष्ठत इति विशिनष्टि । अथ परमाणूनामपि पूर्वरूपाल्लघुतरत्वापत्त्याऽयमर्थः संभविष्यतीत्याशङ्कयाह-'न च' इत्यादि । 'न च' नैव परमाणूनां लघुतरत्वम् येन बहवोऽपि तत्रैव मायुरित्यभिप्राय:, अपिशब्दाद् बृहत्तरत्वमपि नास्ति । अथान्योन्यानु
★ प्रश्नानुयोगयोग्याः 'इदम् ईदृग् कथम्?' इतिरूपाः ।