________________
ગુજરાતી ભાવાનુવાદ સહિત
अत्र चाचार्य: शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनाऽऽदिप्रांतपादनार्थं चादाविदं गाथासूत्रमुपन्यस्तवान्
नमिऊण वद्धमाणं, सावगधम्मं समासओ वोच्छं। सम्मत्ताईभावत्थ - संग सुत्तणीईए ॥१॥
[नत्वा वर्धमानं, श्रावकधर्म समासतो वक्ष्ये ।
सम्यक्त्वादिभावार्थसङ्गतं सूत्रनीत्या ।।१।।]. "नमिऊणे'' त्यादि। इह हि शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमाना: सन्त इष्टदेवतानमस्कारपुरस्सरमेव प्रवर्तन्ते । तदुक्तम्-प्रेक्षापूर्वकृतां प्रायः, प्रारम्भेषु चतुष्टयम्। वक्तुं युक्तं विनेयानां, प्रवृत्त्युत्साहवर्धनम् ।।१।। मङ्गलं, शास्त्रसंबन्धः, शरीरं सप्रयोजनम् । चतुष्टयमभिप्रेतं, प्रत्यूहापोहिमङ्गलम् ॥२॥ [ ]'' इत्यादि । अयमप्याऽऽचार्यो नहि न शिष्टः, इत्यत: शिष्टसमयप्रतिपालनाय । तथा श्रेयांसि बहुविघ्नानि भवन्तीति । उक्तं च"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि। अश्रेयसि प्रवृत्ताना, क्वापि यान्ति विनायकाः ॥१।।'' इति [
।। इदं च प्रकरणं सम्यग्दर्शनाss दिहेतुत्वात् श्रेयोभूतं वर्ततेऽतो विघ्नविनायकोपशान्तये, सिद्धा · हीयम् इष्टदेवतास्तुतिप्राप्तपुण्यप्रभावात् । तदुक्तम्- “तत्र प्रणाम : प्रणति-प्रता देवता: प्रति । मनोवाक्कायचेष्टानां शिष्टेष्टविषये गतिः ॥१॥ पुंसस्तस्यां प्रवृत्तस्य, श्रेयसो जन्मकर्मणः। तेन न्यक्कृतसामर्थ्याः, क्षीयन्ते विजहेतवः॥२॥ क्षीणेषु विघ्नबीजेषु, जायते निरुपद्रवा। श्रोतृव्याऽऽख्यातृविषयव्यापारर्द्धिपरम्परा।।३।।'' इति [
] तथा प्रयोजनादिरहिते प्रेक्षावन्तो न प्रवर्तन्ते, तदुक्तम् -''सर्वस्यैव हि शास्त्रस्य, कर्मणो वाऽपि कस्यचित्। यावत् प्रयोजनं नोक्तं, तावत्तत् केन गृह्यताम् ? ॥१॥'' [ तथा- "सिद्धार्थ सिद्धसंबन्धं, श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः, संबन्धः सप्रयोजनः ।।१।। [ ] अत: प्रयोजनादिप्रतिपादनार्थं च। तत्र "नमिऊण वद्धमाण'' मित्यनेनेष्टदेवतानमस्कारमाह, ३ अयमेव चोक्तन्यायाद विघ्नोपशमहेतुः। "सावगधम्म'' मित्यादिना त्वभिधेयादित्रयम् । तथाहि'श्रावकधर्म समासतो वक्ष्ये' इति वदता साक्षात् श्रावकधर्मोऽभिधेयतया
१. आभधेयम् । २. वनावनायकोपशान्निारतर्थः । ३. इप्रदेवनानमस्कार । १. राक्षेपण।