________________
श्री धरणेन्द्र पद्मावती संपूजिताय ॐ ह्रीं श्रीं श्री शङ्केश्वर पार्श्वनाथाय नमः
श्रीदान-प्रेम-रामचन्द्र-हीरसूरिगुरुभ्यो नमः
ऐं नमः
ॐ असिआउसाय नमः ॥
पूज्याचार्यदेव-श्रीमद्-मानदेवसूरि-विवृतवृत्त्युपेतम्
याकिनीमहत्तराधर्मसूनु-पूज्याचार्यदेव श्रीमद्-हरिभद्रसूरिसंदृब्धम्
"श्रावकधर्मविधिप्रकरणम्"
વૃત્તિકારનું મંગલાચરણ
द्वधा धर्मप्रणेतारं, नत्वा वीरं जिनेश्वरम् । वक्ष्ये श्रावकधर्माख्य-तन्त्रे वृत्तिं समासतः ॥१॥
બે પ્રકારે ધર્મની રચના કરનારા શ્રી વીર જિનેશ્વરને નમીને “શ્રાવક ધર્મવિધિ” નામના શાસ્ત્રની વૃત્તિ સંક્ષેપથી કહીશ.