________________
શ્રાવકધર્મવિધિપ્રકરણ
[एवं संवासकृतो मिथ्यात्वेऽनुमतिसम्भवो नास्ति।
अथ तत्रापीष्यते ततश्च, सम्यक्त्वेऽपि स भवेत्।।४२॥] "एवं" गाहा व्याख्या- ‘एवं' उक्तनीत्या 'संवासकृतः' सहवासनिमित्तः मिथ्यात्वे अनुमते:-परेणाऽऽसञ्चितायाः संभवः-प्रसङ्गः 'नास्ति' न विद्यते। तदभ्युपगमेऽतिप्रसङ्गं बाधकमाह-'अथ तत्रापि इष्यते' यदि संवासेऽप्यधिकृता अनुमतिरभ्युपगम्यत इत्यर्थः, ततश्च 'सम्यक्त्वेऽपि' मोक्षवृक्षमूलकल्पे 'सः' संवासमात्रप्रापिताऽनुमतिसंभवः भवेत्' जायेत भवदभिप्रायेण। इति गाथार्थः॥४२॥ સિદ્ધ કરેલા વિષયનો ઉપસંહાર કરે છે -
આ પ્રમાણે મિથ્યાત્વમાં સાથે રહેવાના કારણે બીજાએ જોડેલી અનુમતિનો સંભવ નથી. સાથે રહેવાના કારણે મિથ્યાત્વમાં અનુમતિને સ્વીકારવામાં અતિપ્રસંગરૂપ દોષને કહે છે:- જો સંવાસથી પણ મિથ્યાત્વમાં એનુમતિને સ્વીકારવામાં આવે તો આપના અભિપ્રાય પ્રમાણે મોક્ષરૂપ વૃક્ષના મૂળિયા સમાન સમ્યક્તમાં પણ સંવાસમાત્રથી, 9 भनुमति थाय. [४२]
पराभिप्रायमेवाहअह मन्नसि होइ च्चिय, कह न अभव्वाणमणुमई सम्मे। सिय तेसु वि को दोसो, मोक्खपसंगाइबहुदोसा॥४३॥
[अथ मन्यसे भवत्येव, कथं नाऽभव्यानामनुमतिः सम्यक्त्वे।
स्यात्तेष्वपि को दोषः? मोक्षप्रसङ्गादिबहुदोषाः॥४३॥ "अह" गाहा व्याख्या-'अथ मन्यसे भवत्येव' इति यदि बुध्यसे संवासमात्रादेवानुमतिरारम्भादाविव सम्यक्त्वेऽपि भवत्येवेत्यर्थः, ततश्च 'कथं' केन प्रकारेण "मांसादिषु च" इत्यनुस्वारलोपः, 'न' इति निषेधे, 'अभव्यानां' मुक्तिगमनाऽयोग्यानां 'अनुमतिः' संवासनिमित्तेति प्रकृतम्। 'सम्मे' इति सम्यक्त्वे, एवं ह्यभव्यानां सम्यक्त्वानुमतिरपि स्यादित्यर्थः। स्यान् मन्यसे 'तेष्वपि' अभव्येषु 'को दोष:?' "किं दूषणं स्यात्?' अत्रोच्यते-मोक्षप्रसङ्गादयो बहवो दोषाः, एवं हि मोक्षवृक्षावन्ध्यबीजसम्यक्त्वलाभसंभवेनाऽभव्यानामपि मोक्षगमनपञ्चोत्तर (ञ्चानुत्तर) विमानोत्पादादयः सिद्धान्तनिषिद्धा भूयांसो भावाः संभवेयुरिति भावः। इति गाथार्थः॥४३॥ 卐 प्रापित = प्राप्त की, अनुपम पायरयन टि न बने में माटे प्रापित पहनो अर्थ बोधो नथी.