SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ગુજરાતી ભાવાનુવાદ સહિત બને અને ઉક્ત ત્રણ ગારવોના કારણે પરવશ બને, તેને તું યથાછંદ જાણ, અર્થાત્ આ પણ " यथाछ. [२५] उत्सूत्रं दिङ्मात्रेणोदाहरणीकुर्वन्निदमाह उस्सुत्तं पुण एत्थं, थावरपाओगकूवकरणाई। अब्भुइगकरउप्पा-यणाइ धम्माहिगारम्मि॥२६॥ [उत्सूत्रं पुनरत्र, स्थावरप्रायोगकूपकरणादि। अद्भुतिककरोत्पादनादि धर्माधिकारे॥२६॥] "उस्सुत्तं" गाहा व्याख्या- उत्सूत्रं पुनरत्रैवंरूपम्, तद्यथा- 'स्थावरप्रायोगकूपकरणादि' इति स्थावरं-गृहम्, प्रयोगे भवं प्रायोग्ये वा भवं प्रायोगं प्रायोग्यं वा-तथाविधवृद्धिप्रक्तं धान्यादि, कूपकरणं-कूपखननम्, आदिशब्दाद्वाटिकादिपरिग्रहः। तथाऽद्भुतिक:-अभिनवोऽपूर्वः कर:- उत्पन्नद्रव्यविभागग्रहणलक्षणः तस्योत्पादनं-प्रवर्त्तनम्, आदिशब्दादेवंप्रायं अन्यदप्यागमनिषिद्धं यतेश्चैत्यप्रयोजनचिन्तनादि 'धर्माधिकारे' धर्मप्रयोजनचिन्तायाम्। इति गाथार्थः॥२६॥ યથાછંદનું અનેક પ્રકારે ઉત્સુત્ર છે, તેમાંથી અમુક ભાગને દષ્ટાંત કરીને अंथर ४६ छ : અહીં ધર્મકાર્યોની ચિંતા કરવામાં યથાછંદનું જિનમંદિરનાં કાર્યોની ચિંતારૂપ ઉસૂત્ર આ પ્રમાણે છેઃ- જિનમંદિરની રક્ષા માટે સાધુએ ઘર રાખવું, ધાન્યાદિની વૃદ્ધિ કરવી, કૂવો ખોદવો, વાડી બનાવવી, નવો કર પ્રવર્તાવવો ઈત્યાદિ કાર્યો કરવા જોઈએ. (૨૬) एमाइ बहुविगप्पं, उस्सुत्तं आयरंति सयमेव। अन्नेसि पण्णवेंति य, सिच्छाए जे अहाछंदा॥२७॥ ___ [एवमादि बहुविकल्पं, उत्सूत्रमाचरन्ति स्वयमेव। अन्येभ्यः प्रज्ञापयन्ति च, स्वेच्छया ये यथाच्छन्दाः॥२७॥] “एमाइ' गाहा व्याख्या-'एवमादि' इति, “कगचज" इत्यादिना वलोपे सन्धौ चैवं भवति, प्रोक्तप्रायमन्यदपि द्रष्टव्यमित्यर्थः यथा- "चोएइ चेइयाणं, खेत्तहिरण्णाइगामगावाई। लग्गंतस्स उ जइणो, तिगरणसुद्धी कहं ण भवे?॥१॥
SR No.023116
Book TitleShravak Dharm Vidhi Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherVelji Depar Haraniya Jain Dharmik Trust
Publication Year1996
Total Pages186
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy