SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १५४. अष्टा . ८।२।३२ का वार्तिक हृग्रहोभश्च्छन्दसि-द्र., १५५.ख घथ ध मां हः :- प्राकृ.प्रका. २।२४, १५६.The Etymologies of Yaska,p.६५, १५७. पचाद्यच अष्टा. ३।१।१३४, १५८. नौदीर्घश्च -उणा. ५।१३, १५९. उदिचेसि- उणा. ५।१२, १६०. नि. १४।१, १६१. श्यास्त्याहृाविभ्यइनच्-उणा. २।४६. १६२. The Etymologies of Yaska, p.५०, १६३. उणा: २।१२, १६४. :Indra is invoked alone in about one fourth of the hymns of the Rigveda for more than are addressed to any other duty'-A Vadic Reader for students, p.41 by Macdonull.,१६५. दसि दर्शनदंशनयो:-हायर सं.ग्रा. (काले) पृ.परिशिष्ट धातु को ष ५३,१६६.नि.दु.वृ. ४|४,१६७.नि. तथा निरुक्त-पृ.१५५, १६८. हला. पृ. ६९४, १६९. हुयामा. उणा. ४।१६८, १७०. मात्रा कर्णविमूषायां क्तेि माने परिच्छदे। अक्षरावयवेस्वल्पे क्लीवं कात्ये ऽवधारणे।। मेदि.को. १२८७५-७६, १७१. अष्टा.३।१।१३४, १७२. उच्चैरुदात्त: शु.य प्रा. ११०८, १७३. उच्चैरायामेन ऊर्ध्वगमनेन गात्राणाम् यः स्वरो निष्पद्यते सः उदात्त:-उब्बट भाष्य श.य.प्रा. १/१०८, १७४. उच्चैरुदात्त: अष्टा. १।२।२९, १७५. ताल्वादिषु सभागेषु स्थानेषूलमागे निष्पन्नोऽजुदात्तसंज्ञःस्यात् द्र.सि.को. (अष्टा. १।२।२९ की दृत्ति), १७६. अष्टा. ३।२।१०२ अष्टा. ७।४।४७ (अच् उपसत्ति.), १७७. नीचैरनुदात्त: शु.शु प्रा. १।१०९, १७८. नीचैः मार्दवेन अधोगमनेन गात्राणाय स्वरोनिष्पद्यते सः अनुदात्त संज्ञः भवति (शु.य प्रा. १।१०९ सूत्र का भाष्य). १७९. नीचैरनुदात्त: अष्टा. १।२।३०, १८०. अजश्छागे हरेर्विष्णो रघुजे वेधसि स्मरे। हैम. २।६६, १८१. पचाद्यच्- अष्टा. ३।१।१३४, १८२. अष्टा. २।२।१०२, १८३. वर्षासु हि प्रवृद्धानि स्रोतांसिशरदि विशीर्य छिद्यन्ते-नि.दु.वृ. ४।४, १८४. निघण्टु तथा निरुक्त पृ. १५६, १८५. शृदृभसोऽदिः उणा. १।१३०, १८६. सप्तमोह्यसावादित्यः पुत्र इत्येवमैतिहासिका मन्यन्ते। ब्राह्मणोऽपि च।...तस्मिन्नादित्यः सप्तम इन्द्रोऽष्टतमइति ह विज्ञायते। अथवा सप्त संस्थायुक्ता अस्य रश्मयः पुत्रास्तेनाऽसौ सप्तपुत्राः। नि.दु.वृ. ४।४, १८७. सप्यशूम्यां तुट् च-उणा. १।१५५, १८८. वा. ३।३।५८ वा.६।१।१२ (कृञादीनांके) इति द्वित्वम्, १८९. चक्र: कोके पुमान् क्लीवं वजे सैन्यस्यांगयोः। राष्ट्रे दम्मान्तरे कुम्भकारोपकरणास्त्रयः) जलावर्तेऽपि... मेदि. १२५।३१-३२, १९०. सर्वाण्येतानि नामानि कर्मतस्त्वाह शौनकः। आशीरूपं च वाच्यं च सर्वं भवति कर्मतः।। २८८ : व्युत्पत्ति विज्ञान और आचार्य यास्क
SR No.023115
Book TitleVyutpatti Vigyan Aur Aacharya Yask
Original Sutra AuthorN/A
AuthorRamashish Pandey
PublisherPrabodh Sanskrit Prakashan
Publication Year1999
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy