________________
-शब्दकोष (रोथ एवं ग्रासमान), ८०. अष्टा. ३।१।१३४, अष्टा. ३।३।१९, ८१. अम. को. २।६।२, ८२. सा हि मिश्रयत्यात्मानं पुरुषेणसाकम्-नि दु.वृ. ३३. ८३. अष्टा. ३।१।१३४, ८४. (क) महाभाग्याद्देवताया एक आत्मा बहुधा स्तूयते। एकस्यात्मनोऽन्ये देवाः प्रत्यंगानि भवन्ति...नि. ७।१, (ख) इन्द्रं मित्रं वरुण मग्निमाहुरथोदिव्यः स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः। ऋ. १११६४।४६, (ग) नि. १४।१,८५. अच्छेद्योऽयम दाह्योऽय मक्लेद्योऽशोष्य एव च। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।। श्रीमद्भ. २।२४, ८६. अपि स्वयं मनुष्यजार एवाभिप्रेतः स्यात्-नि ३।३, ८७. अम.को. २।६।२९, ८८.भ्राता स्वस्रासाकं वाल्ये नित्यमेव चरति नि.दु.वृ. ३।३, ८९. नि. ११३, ९०. नि. ११।३, ९१. सावसे: उणा. २।९६, ९२. नि. ४।२, ९३. क्र. १०।१५१।१, ९४. नि. ९।३, ९५. भगं श्रीयोनिवीर्येच्छा ज्ञानवैराग्य कीर्तिषु। माहात्म्यैश्वर्य यत्नेषु धर्मे मोक्षेऽथ ना रवौ।। मेदि. को. २२।१२, ९६. पुंसि:अष्टा. ३३११८, सनोघच-अष्टा. ३।३।१२५, ९७. ते रात्र्यां भूतायां प्रशून्नापश्यन्। सावन्न वै पश्यन्तीति-पा. तन्त्र. ५।९,९८. स (अग्निकुमार:) एतान्पंच पशूनपश्यत्पुरुषम, अश्वं, गाम अविम, अजम्। यदपश्यत्तस्मादेते पशव:- श.बा.६२।१।२, ९९. उणा. १:२८, १००. अ.सं. ११।२।९, १०१ क. आहार निद्रा भय मैथुनंच समानमेतत् पशुभिर्नराणाम्-हितो., १०१. तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता अप्राशस्त्यं विरोधश्च नार्थाः षट्प्रकीर्तिता: का.हा.सं.ग्रा.पृ.-२३८, १०२. वृषादिभ्यश्च-उणा. १।१०६.१०३.अन्येभ्योऽपि-वा.३।२।१०, १०४. अष्टा. ३।२।३, १०५. प्रस्कण्वहरिश्चन्द्रावृषी-अष्टा. ६।१।१५३, १०६. प्रजापतिना किल शुक्र मात्मीयमादायाग्नौ हुतं ततोऽर्चिषि ज्वालायां भृगुर्नाममहर्षिः सम्बभूव-नि.दु.वृ. ३।३, १०७. प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च-उणा. १।२८ न्यङ्क्वादित्वात् कुत्वम्-अष्टा. ७।३।५३, १०८. भृगुः सानो जमदग्निप्रपातयोः। शुक्रेरुद्रे च....हैम:२।४१, १०९. व्यपगतेऽर्चिषि अंगारेषु य: सम्वूभव सोऽगिरानामाभवत्-नि. दु.वृ. ३।३११०. ऋ.५।११।६ (द्र.), १११. ऋ. १।१३९।९ (द्र.), ११२. अंगि मदिमन्दिभ्यः आरन्-उणा. ३।१३४, ११३. मरीचिरत्र्यंगिरसो पुलस्त्यः पुलहः क्रतुः। ब्रह्मणो मानसाः पुत्रा वशिष्ठश्चेति सप्त ते।। अ.को. १।३।२७ (रामाश्रामी टी.) द्र., ११४. उत्पन्ने द्वितीयेऽत्रेव कुण्डे तृतीयमृच्छतेति यमुद्दिश्यो चुर्भृग्वादयः सोऽत्रिः नि. दु. वृ. ३।३, ११५. खन्यतामेतदग्निस्थानं चतुर्थोऽप्यत्र
२४० : व्युत्पत्ति विज्ञान और आचार्य यास्क