________________
भवति-नि0211,20-नि02 11,21-इन्हपूधार्यम्णांशौ-अष्टा0 6 14 112, 22 - अथापि वर्णलोपो भवति-नि0 2 11,23-राजवाडे या यांचायां धातुसे निष्पन्न मानते है-(दीन्यू वैदिक सेलेक्सन, पेज 35 (नोट्स) वाई तैलेंग एण्ड चौबे), 24- अथापि द्विवर्ण लोपः- नि0 2 11, 25- अत्र ऋवर्णरेफेयो लोपः। स लुप्यते लवर्णेन साकम् नि० दु० वृ0 2 11 12, 26 - ऋचि त्रेः सम्प्रसारणं वक्तव्यम् । उत्तस्पदादिलोपः छन्दसि वक्तव्यः । तृचं सूक्तं तृचं तिस्रः ऋचः साम । छन्दसिइति किम् त्र्यचानि-महाभाष्या-भा0 3, पेज 33, 27 -अथाप्यादि विपर्ययो भवति-नि02 11,28-घनं सान्द्रं घनं वाद्यं घनोमुस्तो घनोऽम्बुदः घनः काठिन्यसंघातो विस्तारो लोहमुद्गरौ।। अम० को रामाश्रभी- पृ0 578 313 1111,29- अष्टा0-313 177,29-क-हलायुध-पृ0 614, 30अथाप्याद्यन्त विपर्ययो भवति – नि0°211:31 अष्टा0 313 119, 32 - रज्जुर्वेण्यां गुणे योषित् – विश्व0 को0 33114, 33 सृजेरसुश्व उणाo 1115, हला0 - पृ0 558, 34 – वाहुलकादतच पृषोदरादि०-- अष्टा० 613 (109,35- अथापिअन्त व्यापत्तिः भवति नि02 11,36-नि02 16, 37अष्टा0 3 11134,38- न्यङ् क्वादित्वात् कुत्वम् । अष्टा0713 153, 39वधूः स्नुषा नवोढास्त्री भार्या पृक्कागंनासु च शट्या चशारिवायां च एU" विश्व को0 83 /20 (अम० को० रामा03 13/102).40-खघथधभांहः- प्राकृo प्रका0,41- वहोधश्च उणा0 1183,42 + मधु क्षौद्रे जले क्षीरे मद्ये पुषरसे मधुः । दैत्ये चैत्रे वसन्ते च जीवकोशे मधुश्रुमे।। (विश्व को०- 82 111).43नि0 411, 44.- (सोम एवं शराबमे काफी अन्तर है, शराब पीनेसे उन्मान्द होता है जबकि सोम पानसे विजयके लिए जोश बढ़ता है। देवताओंके लिए सोम याग इसी पर आधारित है।), 45 - नि0 10 13. 46 - इदमपीतरन्म वेतस्मादेव-नि0411,47-50-ऋ4138 110,48- फलिपाहि0- उणाo 1/18,49- अथापि वर्णोपजनः - नि0211,50-अस्यतेस्थक-अष्टा० 714 117,51-अथापि वर्णोपजन:-नि02 11,52-नि08 |2,53 - गृहद्वारति कात्थक्यः - नि0 812, 54,- अग्निरिति शाकपूणिः - नि0 8 12, 55 - वैदिकपदानुक्रमकोष - (संहिता भाग, तृतीय खण्ड पं0 विश्ववन्धु- 1956 ई० संस्करण), 56 - ऊतिः अवनात् – नि0 5 1 1, 57- इग्यणः सम्प्रसारणम्
१९१ : व्युत्पत्ति विज्ञान और आचार्य यास्क