________________
९
ध्वन्यालोकः
[३-४०
परिणतत्वम् । तस्माद्वाक्यं तत्र 'वनि . पदानि तु गुणीभूतव्यङ्गयानि । न व कवलं गुणीभृतव्यङ्ग चान्येव पदान्यलक्ष्यक्रमव्यङ्गयध्वनेव्यञ्जकानि यावदथान्तरसंक्रमितवाच्यानि वनिप्रभवरूपाण्यपि । यथात्रैव लोके रावण इत्यम्य प्रभेदान्तररूपव्यञ्जकत्वम । यत्र तु वाक्य ग्मादितात्पर्य नास्ति गुणीभूतन्यङ्गयैः पदैरुद्भामितऽपि नत्र गुणीभतव्यङ्गयतैव समुदायधमः । यथा---
राजानमपि मवन्त विषमप्युपयुञ्जत । ग्मन्ने च मह ब्रीभिः कुशलाः ग्वलु मानवाः ।।
इत्यादौ । वाच्यव्यङ्गययाः प्राधान्याप्राधान्यविवेके पर: प्रयत्नो विधातव्यः. तेन ध्वनिगुणीभूतव्यङ्गचयोर लङ्काराणां चामीणों विषयः मुज्ञातो भवति । अन्यथा तु प्रमिद्धालङ्कारविषय एव व्यामोहः प्रवर्तते । यथा
लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः म्वच्छन्दस्य सुखं जनस्य वसतः चिन्तानलो दीपितः । एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधमा विनिहितम्तन्व्यास्तनुं तन्वता ।। इत्यत्र व्याजस्तुतिरलङ्कार इति व्याख्यायि केनचित्, तन्न चतुरस्त्रम्; यतोऽस्याभिधेयस्यैतदलङ्कारम्वरूपमात्रपर्यवमायित्वे न मुश्लिष्टता । यतो न तावदयं गगिणः कस्यचिद्रिकल्पः । तस्य · एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता इत्यवंविधोक्त्यनुपपत्तेः । नापि नीरागम्यः तम्येवंविधविकल्पपरिहाकव्यापारत्वात् । न चायं श्लोकः क्वचित्प्रबन्ध इति श्रूयते. येन नत्प्रकरणानुगतार्थनाम्य परिकल्प्यत । तम्मादप्रस्तुतप्रशंसेयम । यम्मादनेन वाच्यन गुणीभूतात्मना निम्मामान्यगुणावलेपा मातम्य निजमहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न कश्चिदेवापरं पश्यतः परिदोवतमेतदिति