________________
ध्वन्यालोकः
[२-२७
___अत्र हि वाच्यविशेषेण मापराधम्यापि बहुनम्य कोपः कर्तुमशक्य इति ममर्थक मामान्यमन्वितमन्यत्तात्पर्येण प्रकाशत ।
व्यतिरेकध्वनिम्प्युभयरूप: मम्भवति । तत्राद्यम्योदाहरणं प्राक्प्रदर्शितमेव । द्वितीयम्यादाहरणं यथा
जाएज्ज वणुद्देम खुज्जो च्चि पाअवा झडिअपत्तो । मा माणुमम्मि लाए ताएकरमा दरिद) अ ।।
जायय वनाश कुन एव पादप शीर्णपत्रः । मा मानुषे ले के त्यागकरमा दारेश्च ।। च्छाया ]
अत्र हि त्यागकरणम्य दरिद्रम्य जन्मानभिनन्दनं त्रुटित कुन्नपादपजन्माभिनन्दनं च साक्षाच्छन्दवाच्यम । तथाविधादपि पादपात्तादृशम्य पुंम उपमानोपमेयत्वप्रीतिपूर्वकं शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति । उत्प्रेक्षाध्वनिर्यथा
चन्दनामक्तभुजगनिःश्वासानिलमूर्छितः ।
मूच्छेयत्येष पथिकान्मधो मलयमारुतः ।।
अत्र हि मधी मलयमारुतम्य पथिकमच्छाकारित्वं मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूतित्वनोत्प्रेक्षितमित्युत्प्रेक्षा माक्षादनक्तापि वाक्यार्थमामादनुरणनरूपा लक्ष्यते । न चैवंविधे विषय इवादिशब्दप्रयोगमन्तरेणासंबद्धतवति शक्यते वक्तुम, गमकत्वादन्यत्रापि तदप्रयोगे तदयावगतिदशनात् । तथा
इमाकलुसम्म वि तुह मुहम्म णं एम पुष्णिमाचंदो । अज मरिमत्तणं पाविऊण अङ्गे च्चिअ ण माड ।। इर्ष्याकलुषम्यापि तव मुखम्य नन्वेष पूर्णिमाचन्द्रः । ।
अद्य मदृशत्वं प्राप्याङ्ग एव न माति ।। च्छाया यथा वा -