SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः [२-२१ सर्वः श्लेषविषयः । यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्गयमेवालङ्कारान्तरं प्रकाशते स ध्वनविषयः । शब्दशक्त्या साक्षादलङ्कारान्तरप्रतिभा यथा तस्या विनापि हारेण निसर्गादेव हारिणौ । जनयामासतुः कम्य विस्मयं न पयोधरौ ।। अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद्विरोधालङ्कारश्च प्रतिभासत इति विरोधच्छायानुग्राहिणः श्लेषस्यायं विषयः, न त्वनुम्वानोफ्मव्यङ्गयस्य ध्वनेः । अलक्ष्यक्रमव्यङ्गयम्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यजितस्य विषय एव । यथा ममैव श्लाघ्याशेषतर्नु सुदर्शनकरः सर्वाङ्गलीलाजित त्रैलोक्यां चरणारविन्दललितनाक्रान्तलोको हरिः । बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दध स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ।। अत्र वाच्यतयैव व्यतिरेकच्छायानुप्राही श्लेषः प्रतीयते । यथा च भ्रमिमरतिमलसहृदयतां प्रलयं मूच्छां तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।। यथा वा-- चढिअमाणसकंचणपंकअणिम्महिअपरिमला जस्स । अक्खुडिअदाणपसरा बाहुप्फलिह च्चिअ गइंदा ॥ (खण्डितमानसकाञ्चनपङ्कननिर्माथतपरिमला यस्य । अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः ॥ (छाया)
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy