SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः [२-१९ करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं ___ क्यं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ।। अत्र हि भ्रमरस्वभावोक्तिरलङ्कारो रसानुगुणः । 'नाङ्गित्वेने ' ति न प्राधान्येन । कदाचिद्रसादितात्पर्येण विवक्षितोऽपि घन्कारः कश्चिदङ्गित्वेन विवक्षितो दृश्यते । यथा चक्राभिघातप्रसमाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोदामविलासवन्ध्यं रतोत्सवं चुम्बनमात्ररोषम् ॥ अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादितात्पर्य सत्यपीति । अङ्गत्वेन विवक्षितमपि यमवसरे गृह्णाति नानक्सरे । अक्सरे गृहीतियथाउद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धनृम्भां क्षणा दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अयोधानस्तामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपरिपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥ इत्यत्र उपमा-शेषस्य । __ गुल्मी च यमकारे त्यति सदसामुगुणतयारकारान्तरापेक्षया । यथा रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः म तुल्यमशोक केवलमहं यात्रा समोकः कृतः ।।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy