________________
[४८०]
रसार्णवसुधाकरः
...... -- स्त्रोत
विक्रमोर्वशीय, ४.३३
बालरामायण, १०.५९ - धनंजयविजय, ६७
अभिरामधाव
श्लोक स्वविक्रियादर्शित स्वेदक्लेदितकङ्कणाम् हंस प्रयच्छ मे कान्ताम् हं हो पुष्पक मे कानम् हत्वा शन्तनुनन्दनस्य हन्त सारस्वतं चक्षुः हन्तालोक्य कुटुम्बिनः हरस्तु किंचित् परिलुप्त हर्षोत्कर्षः किमयं हस्तालम्बितमक्षसूत्र हा तातेति क्रन्दितं हा वत्सा: खरदूषण हावहारि हसितं हा हा धिक् परगृहवास हेमकुम्भवती रम्य० हे मद्वाणि निजां
कुमारसंभव, ३.६७ बालरामायण, ८.१२ बालरामायण, १.५३ रघुवंश, ९.७५ महावीरचरित, ४.११ शिशुपालवध, १०.१३ उत्तररामचरित, १.४० आनन्दकोशप्राहसन बालरामायण, ६.१३
१५५ १४७ ३७३ ३५० ११८ ४१० १५८ २०७ ३४१ २१९ १४३ १०४ १४८ १४२ ४४४ ३३५