SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट- २ अन्य नाट्यशास्त्रीय ग्रन्थों से उद्धृत स्थल स्रोत भावप्रकाश नाट्यशास्त्र, १९.३३ भावप्रकाश, ७.४२ भावप्रकाश, ७.३७ भावप्रकाश, १६.७७ शृङ्गारतिलक, १.१२८ श्लोक अन्येऽपि यदि भावा: अर्थोपक्षेपणं यत्र अविज्ञातभयामर्शः असङ्गोऽपि स्वभावेन इयमङ्कुरिता प्रेम्णा ईर्ष्या कुलस्त्रीषु मृगश्च विज्ञेयः उपचारपरो ह्येषः एतत्स्वभावजं कामतन्त्रेषु निपुणः क्रीडितं केलिरित्यन्यौ गणिकाया नानुरागो चित्तस्याविकृतिः सत्त्वं व्यवस्थैव परस्त्री ददाति काले काले दृष्ट दोषे विरज्येत द्व्यर्थो वचनविन्यासः धर्मार्थसाधनं नाट्यं परिशिष्ट नाटकं सप्रकरणं पताका कस्यापि पूर्वानुरागो विविधं बीभत्सोऽद्भुत शृङ्गारी भयानके च बीभत्से भावो वापि रसो वापि मित्रैर्निवार्यमाणोऽि नाट्यशास्त्र, १८.३ भावप्रकाश, ७.३९ नाट्यशास्त्र, ६.७१ भावप्रकाश, ७.३८ सरस्वतीकण्ठाभरण भावप्रकाश, ६८ भावप्रकाश, ८ भावप्रकाश, २८ भावप्रकाशिका भावप्रकाश, ७.४१ नाट्यशास्त्र, १९.३४ नाट्यशास्त्र, नाट्यशास्त्र १८.२ भावप्रकाशिका सरस्वतीकण्ठाभरण, ५.६५ भावप्रकाश, १६.२० नाट्यशास्त्र, २०.७४ नाट्यशास्त्र, ७.११९ भावप्रकाश, ७.४३ पृष्ठ १९५ ३०२ २९ २८ २३७ ४४ २९७ २९ २३४ २९ ८२ ४३ ७० ५४ १९ २९ ३०३ ४२८ २९७ ३०० २७० २८८ १२२ १२१,२८४ २९
SR No.023110
Book TitleRasarnavsudhakar
Original Sutra AuthorN/A
AuthorJamuna Pathak
PublisherChaukhambha Sanskrit Series
Publication Year2004
Total Pages534
LanguageGujarati
ClassificationBook_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy