________________
श्लोक
सा पत्युः परिवारेण सालोएं चिअ सूरे सा संभवद्भिः कुसुमैर्लतेव
सीतां हित्वा दशमुख •
सीताप्रियं च दलितेश्वर
सुभद्रायाः श्रुत्वा तदनु
सुरतश्रमसंभृतः
सुराघटानां सप्तत्या
सूत्रधारचलद्दारु सूर्याचन्द्रमसौ यस्य सेवाया अनपोतसिंह ०
सेव्यं किं परमुत्तमस्य सोढा नमतेति दूत सोऽधिकारम O
सोऽयं त्रिः सप्तवारान् स्तम्भस्तथालम्भितमां स्त्रीणामशिक्षितपटुत्वम् स्त्रीमात्रं ननु ताटका स्थित्यै दण्डयतो दण्ड्यान् स्नाता तिष्ठति कुन्तलेश्वर ० स्नातुं विमुक्ताभरणा स्नायुन्यासनिबद्ध स्निग्धं वीक्षितमन्यतोऽपि
स्पष्टाक्षरमिदं यत्नात् स्मयमानमायताक्ष्याः
स्मरति न भवान् पीतं
स्मरस्तथाभूत० स्रस्तस्रक्कबरीभरं स्वप्नकीर्तितविपक्ष स्वप्ने दृष्टा
०
परिशिष्ट
स्रोत
गाथासप्तशती, २.३०
कुंमारसंभव, ७.२१
रघुवंश, १४.८७
बालरामायण, ८४१
सिंहभूपाल
रघुवंश, ८.५१
आनन्दको प्रहसन
बालरामायण, ५.५ विक्रमोर्वशीय, ४.१९
वीरभद्रविजृम्भण
रघुवंश, १९.४ महावीर चरित, २.१७ नैषधीयचरित, १४.५९
अभिज्ञानशाकुन्तल, ५.२२
हनुमन्नाटक, १४.२१ रघुवंश १.२५
शृङ्गारप्रकाश में उद्धृत
बालरामायण, २.१
अभिज्ञानशाकुन्तल, २.२
रत्नावली, २.६
मालविकाग्निमित्र, २.११
वेणीसंहार, ५.४१
कुमारसंभव, ३.५१
रघुवंश, १९.२२
[ ४७९ ]
पृष्ठ
१५६
१०७
६४
२४
३३८
२२३
१३९
४४१
३२८
१५
२५२
४१०
२८०
२१
१७
१२५
३६७
१८९
१४
२६
५९
१११
११५
३७२
२७६
३८६
१६६
५१
२५,२५८
२४७