SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ [ ३७८ ] रसार्णवसुधाकरः- अथ प्रसिद्धि: प्रसिद्धिर्लोकविख्यातैर्वाक्यैरर्थप्रसाधनम् । (१२) प्रसिद्धि - लोक- विख्यात कथनों से अर्थ को सजाना प्रसिद्धि कहलाता है ।। १०८पू. ।। यथाभिज्ञानशाकुन्तले (१/२०) सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ||580।। जैसे अभिज्ञानशाकुन्तल (१/२०) में सिवार से घिरा हुआ होकर भी कमल रमणीय होता हैं। कलङ्क काला होकर भी चन्द्रमा की शोभा बढ़ाता है। वल्कल से भी यह कृशाङ्गी बहुत कमनीय है। भला कौन सी वस्तु है जो मधुर शरीरों का भूषण नहीं होती। 1580 ।। अत्र शैवालाद्यनुरोधेऽपि रमणीयतया प्रसिद्धानां सरसिजादीनां कथनेन शकुन्तलामनोज्ञता साधनं प्रसिद्धिः । यहाँ शैवाल इत्यादि के द्वारा रुकावट होने पर भी रमणीयता के कारण प्रसिद्ध सरसिज इत्यादि के कथनों से शकुन्तला की मनोहता को सिद्ध करना प्रसिद्धि है । अथ दाक्षिण्यं चित्तानुवर्तनं यत्र तद् दाक्षिण्यमितीरितम् ।। १०८।। (१३) दाक्षिण्य - जिसमें चित्त की अनुरूपता होती है वह दाक्षिण्य कहलाता है।।१०८ उ.।। यथाभिज्ञानशाकुन्तले 'सेनापति:- जयतु स्वामी । राजा- भद्र! सेनापते! भग्नोत्साहः कृतोऽस्मि मृगयापवादिना माढव्येन । सेनापतिः- (विदूषकं प्रति जनान्तिकम्) सखे! स्थिरप्रतिज्ञो भव । अहं तावत् स्वमिनश्चित्तवृत्तिमनुवर्तिष्ये' (प्रकाशम्) प्रलपत्वेष वैधेयः ननु प्रभुरेव निदर्शनम् । मेदच्छेदकृशोदरं लघुभवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः ।। (2.5)581।। जैसे अभिज्ञानशाकुन्तल में सेनापति- महाराज की जय हो । राजा- हे भद्र सेनापति ! मृगया (आखेट) का
SR No.023110
Book TitleRasarnavsudhakar
Original Sutra AuthorN/A
AuthorJamuna Pathak
PublisherChaukhambha Sanskrit Series
Publication Year2004
Total Pages534
LanguageGujarati
ClassificationBook_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy