________________
णमो सिद्धचक्कस्स ॥
॥ णमो परमगुरुणेमिसूरीणं ॥ । परमोपकारिशिरोमणि-पूज्यपाद-तपोगच्छाधिपति
सुगृहीतनामधेय-परमगुरु--आचार्यवर्यश्रीविजयनेमिसूरीश्वर-विनेयाणु-शास्त्रविशारद-कविदीवाकर-आचार्यश्री विजयपद्ममूरिप्रणीत प्रतिशब्दार्थ-छंदोबद्धगौर्जरीटीकासंक्षेपार्थ-स्पष्टार्थसमेत-जैनकवि
श्रीपद्मानंदविरचितं श्रीवैराग्यशतकं
અવતરણ– જૈન કવિ શ્રીપદ્માનંદ ગ્રંથની શરૂઆતમાં મંગલાચરણ કરે છે –
त्रैलोक्यं युगपत्करांबुजलुठन्मुक्तावदालोकते।
जंतूनां निजया गिरा परिणमद्यः सूक्तमाभाषते ॥