________________
:: :: :: :: :: :: : [१६७ शोचनीयः सतामिष्टः नरः संयमदुर्बलः। स हि सर्वत्र संसारे भ्रमे दुखभरेरितः ॥४॥
न शोचनीयः स्निग्धेन मृतः संयमवान् नरः। स हि संसारचक्रेऽपि तिष्ठेदानन्दपूरितः ॥५॥
स एव च विभेत्युच्चै मरणे समुपस्थिते । येन नाचरितो धर्मः परलोकसुखावहः ॥६॥
सद्धर्मपथ्यपाथेयं यस्त्वादाय प्रतीक्षते । मरणं, तस्य तत्माप्तौ म भीः किंतु महोत्सवः ॥
ज्ञानवर्शमचारित्रतपोरूपापनाशिनी। बाराधना चतुःस्कंधा यस्य स्यात्तस्य किं मृतम् ॥८॥ आनन्दोत्पावका स्तेऽत्र भगवन्तो मुनीश्वराः । ये क्षालयित्वा पापौघं मृताः पंडितमृत्युना ।