________________
कर्मसिद्धिः। .
घटखरूपस्याभावः कथं भवति ?, नासाद्यते कदापि यो भावः सोऽभावरूपतां, नाप्यभावो भावरूपतां तयोः परस्परविरोधात् । अथ स्वरूपापेक्षया भावरूपता पररूपापेक्षयाऽभावरूपता ततो न भावाभावयोभिन्ननिमित्तत्वेन कश्चित् विरोध इति चेत् १ तर्हि स्याद्वादकक्षाप्रवेशेन मुक्तः स्वसिद्धान्त इति । ननु मृत्पिण्डे घटरूपाभावो न परमार्थतः, किन्तु परिकल्पित एव ततो नानेकान्तवादे प्रवेश इति चेत् ? ननु तर्हि सूत्रपिण्डादौ घटप्रागभावाभावात् यथा न घटोत्पत्तिः तद्वत् मृत्पिण्डे घटप्रागभावाभावात् मृत्पिण्डात् कथं घटोत्पत्तिः ? अथ मृत्पिण्डादौ घटादिप्रागभावाभावेऽपि घटाद्युत्पत्तिरभ्युपगम्यते तर्हि खरशृङ्गमपि कथं नोत्पद्यते ? प्रागभावाभावलाविशेपात् । ततो न तुच्छकस्वरूपस्वभावपक्षोऽपि क्षेमङ्कर इति । ननु मेकजटादे!त्पत्तिप्रसङ्गः, अभावस्वरूपस्वभावस्य विचित्रस्वभावतास्वीकारादिति चेत् ? ननु कथमभावो विचित्रवास्वरूपः, यतो लोके घटपटादिभेदेन भावस्यैव विचित्रता दृष्टा, नाभावस्य, तुच्छरूपत्वेन तस्य सर्वत्र भावात् । तस्यापि विचित्रतास्वीकारे नामान्तरेण भाव एव विचित्रस्वभावः स्वीकृतः स्यात् , विचित्रतापि तत्तदर्थक्रियासामर्थ्यलक्षणं खभावभेदमन्तरेण न भवितुमर्हति, तथाभूतखभावभेदाङ्गी. कारे भावरूपतैव सम्पन्ना, तथा च सति विश्ववैचित्र्यान्यथानुत्पत्त्या भावरूपस्य स्वभावस्य स्वीकारे नामविपर्यासमात्रमेवेदं कर्मापि भावरूपं विचित्रस्वभावमेवं भवदभिमतो भावोऽपीति । किश्च खस्यात्मनो भावः स्वभाव इति स्वभावशब्दव्युत्पत्तिः, अयं खभावः कार्यगतः कारणगतो वा ? न तावत् कार्य