________________
२४ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताभवति भेदः, तद्वत्प्रतिनियतकार्यजनकनियतेरप्यन्यभेदकमन्तरेण विचित्रतायाः अघटमानत्वात् , मन्यस्व तर्हि तद्भेदकोऽप्यन्यः, नः का क्षतिरिति चेत् १ कर्तृत्वं विहाय नान्या कापि, तथा च नियतेः कर्तृत्वसिद्धान्तो व्याहन्यते । तद्भेदकस्यापि कर्तृत्वमनुपपन्नम्, उक्तपक्षद्वयोक्तदोषतादवस्थ्यात् । अपि च भेदकस्य कुतो विचित्रता ? विचित्रतदन्यभेदकत्वरूपकार्यान्यथानुपपत्त्या विचित्रताभ्युपगम्यते । ननु तर्हि तस्यापि विचित्रता न तदन्यभेदकमन्तरेण, तथा च सत्यनवस्था । नाप्यन्यतः, नि यतिमन्तरेणान्यस्यानभ्युपगमात् । तद्व्यक्तिनिरूपितनियतित्वेन तव्यक्तिजनकत्वमित्यपि न प्रेर्यम्, तनियतिजन्यत्वेन तद्व्यक्तित्वसिद्धिः, तद्व्यक्तित्वसिद्धौ च तद्व्यक्तिनिरूपितत्वेन नियतिजन्यत्वसिद्धिरित्येवं रूपान्योऽन्याश्रयणात् , कार्यस्य कारणतानवच्छेदकत्वाचेति ।
तदुक्तम्"नियतेनियतात्मत्वा-नियतानां समानता। तथानियतभावे च, बलात्स्यात् तद्विचित्रता ॥१॥ न च तन्मात्रभावादे-युज्यतेऽस्या विचित्रता । तदन्यं भेदकं मुक्त्वा , सम्यग्यायाविरोधतः ॥२॥ न जलस्यैकरूपस्य, वियत्पाताद्विचित्रता । ऊषरादिधराभेद-मन्तरेणोपजायते ॥३॥ तद्भिन्नभेदकत्वे च, तत्र तस्या न कर्तृता । तत्कर्तृत्वे च चित्रत्वं, तद्वत्तस्याप्यसङ्गतम् ॥४॥ इति । ननु नियतेरेव कार्यवैचित्र्यप्रयोजकखभावोऽस्त्विति चेत् ?