________________
कर्मसिद्धिः।
२१ निष्क्रियत्वम् , अपि च-यद्यसौ रागमांस्ततोऽसदाद्यव्यतिरेकाद्विश्वस्याकतेव, अथासौ वीतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादिजगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरकृते इति । तथा खभावस्यापि सुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ खभावः पुरुषात् भिन्नोऽभिन्नो वा ?, यदि भिन्नो न पुरुषाश्रिते सुखदुःखे कर्तुमलम् , तसाद्भिन्नत्वादिति, नाप्यभिन्नः, अभेदे पुरुष एव स्यात् , तस्य चाकर्तृत्वमुक्तमेव, नापि कर्मणः सुखदुःखं प्रति कतृत्वं घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्न वा भवेत् १, अभिन्नं चेत् पुरुषमात्रतापत्तिः कर्मणः, तत्र चोक्तो दोषः, अथ भिन्न ? तत्कि सचेतनमचेतनं वा ?, यदि सचेतनमेकसिन्कार्ये चैतन्यद्वयापत्तिः, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतत्रस्य सुखदुःखोत्पादं प्रति कर्तृबमिति, एतच्चोत्तरत्र न्यासेन प्रतिपादयिष्यत इत्यलं प्रसङ्गेन। तदेव सुखं "सैद्धिकं" सिद्धौ-अपवर्गलक्षणायां भवं यदि वा दुःखमसातोदयलक्षणमसैद्धिकम् , सांसारिकं यदि वा उभयमप्येतत्सुखं दुःखं वा स्रक्चन्दनायुपभोगक्रियासिद्धौ भवं तथा कशताडनादिसिद्धौ भवं सैद्धिकं, तथा-'असैद्धिकं सुखमान्तरमानन्दरूपमाकमिकमनवधारितबाह्यनिमित्तमेवं दुःखमपि ज्वरशिरोऽर्तिशूलादिरूपमङ्गोत्थमसैद्धिकमेतदुभयमपि न खयं पुरुषकारेण कृतम् , नाप्यन्येन केनचित्कालादिना कृतम् , 'वेदयन्ति' अनुभवन्ति, 'पृथक् जीवाः' प्राणिन इति कथं तर्हि तत्वेषामभूत् ? इति नियतिवादी स्वाभिप्रायमाविष्करोति'संगइयंति सम्यक्स्वपरिणामेन गतिर्यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगतिः-नियतिस्तस्यां भवं सांगतिकम् , यतश्चैवं