________________
२० अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताभूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥” इति। .
सूत्रकृताङ्गेऽपि“न तं सयं कडं दुक्खं कओ अन्नकडं च णं। . सुहं वा जइ वा दुक्खं सेहियं वा असेहियं ॥१॥ सयं कडं न अण्णेहिं वेदयन्ति पुढो जीया। . संगइअं तं तहा तेसिं इहमेगेसि आहिरं॥२॥"
वृत्तिः-यत्तैः प्राणिभिरनुभूयते सुखं दुःखं स्थान विलोपनं वा न तत् 'स्वयं' आत्मना पुरुषकारेण 'कृतं' निष्पादितं दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम् , अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्यम् , ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः 'अन्येन' कालेश्वरस्वभावकर्मादिना च कृतं भवेत् ? 'ण' मित्यलङ्कारे, तथा हि-यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिकर्षकादीनां समाने पुरुषकारे सति फलप्राप्तिवैसादृश्यं फलाप्राप्तिश्च न भवेत् , कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इत्यतो न पुरुषकारात्किश्चिदासाद्यते, किं तर्हि नियतेरेवेति, एतच्च द्वितीयश्लोकान्तेभिधास्यते, नापि कालः कर्ता, तस्यैकरूपत्वाजगति फलवैचित्र्यानुपपत्तेः कारणभेदे हि कार्यभेदो भवति, नाभेदे, तथाहिअयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च । तथेश्वरकठके अपि सुखदुःखे न भवतः यतोऽसावीश्वरो मूर्तोऽमूर्तो वा ?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तः तथासत्याकाशस्येव सुतरां