________________
२८
कातन्त्रव्याकरणम्
की है कि सूत्र सं० ६ । १ । १३ में 'संप्रसारण' शब्द पढ़ा गया है, उसी की अनुवृत्ति से कार्यसंभव होने पर भी सूत्र सं० ६ । १ । ३२ में जो पुनः 'सम्प्रसारण' शब्द का उपादान किया गया है वह 'विभाषा' की निवृत्ति के लिए है।
[रूपसिद्धि]
"
१. जुहावयिषति। ह्वेञ् + इन् + इट् + सन् + ति । ह्वयन्तं प्रयोक्तुम् इच्छति । 'ह्वेञ् स्पर्धायां शब्दे च” (१ । ६१३) धातु से इन् प्रत्यय, "सन्ध्यक्षरान्तानामाकारोse (३ | ४। २०) से एकार को आकार, सन्, इडागम, सम्प्रसारण, वृद्धि - औ ( हावि + इट् + सन्), हु को द्वित्व, अभ्यासादि, “हो ज” (३ । ३ । १२) से ह् को ज्, गुण तथा सन्घटित सकार को षकारादेश |
२. अजूहवत्। अट् + ह्वेञ् + इन् + चण् + दि । ह्वयन्तं प्रायुक्त। 'ह्वेञ् स्पर्धायां शब्दे च ' (१ । ६१३) धातु से हेत्वर्थक "धातोश्च हेतौ " ( ३।२।१०) से, इन् प्रत्यय, चण्विषय में सम्प्रसारण, वृद्धि-औ, आव् आदेश, 'ते धातवः' (३ । २।१६) से 'हावि' की धातुसंज्ञा, अद्यतनीविभक्तिसंज्ञक परस्मैपद प्रथमपुरुष एकवचन दि' प्रत्यय, अडागम, चण्प्रत्यय, 'हु' को द्विर्वचन, "इन्यसमानलोपोपधाया ह्रस्वश्चणि" (३ । ५ । ४४) से ह्रस्व, “हो ज:” (३ । ३ । १२) से ह को ज्, सन्वद्भाव, "दीर्घो लघोः " (३ । ३ | ३६) से दीर्घ तथा कारितलोप ।। ५५३ ।
५५४. अभ्यस्तस्य च [३ । ४ । १४]
"
[ सूत्रार्थ ]
अभ्यस्तनिमित्तक प्रत्यय के परे रहने पर परवर्ती स्वरसहित ह्वेञ्-धातुघटित अन्तस्थासंज्ञक वर्ण के स्थान में सम्प्रसारण होता है ।। ५५४।
[दु० वृ०]
ह्वयतेरभ्यस्तमात्रस्यान्तस्थायाः सपरस्वरायाः सम्प्रसारणं भवति । जुहाव, जुहूषति, जोहूयते ।। ५५४। [वि० प० ]
अभ्यस्त०। अभ्यस्तनिमित्तमिहाप्यभ्यस्तमुपचारात्। अभ्यस्तनिमित्ते प्रत्यये ह्वयतेः सम्प्रसारणमित्यर्थः। सूत्रत्वात् सप्तम्यर्थे षष्ठीयम्। तेनाभ्यस्तनिमित्ते प्रत्यये सम्प्रसारणे कृते पश्चाद् द्विर्वचनम्, अन्यथा “न सम्प्रसारणे” (३ । ४ । १७) इति प्रतिषेधाद् द्वितीयस्य सम्प्रसारणं न स्यात्। जुहावेति सम्प्रसारणे द्विर्वचनम्, ततो वृद्ध्यावादेशौ स्वरविधित्वादिति।। ५५४। [समीक्षा]
'जुहाव, जुहूषति' इत्यादि शब्दरूपों के सिद्ध्यर्थं दोनों व्याकरणों में 'ह्वेञ्' धातुघटित वकार को सम्प्रसारण किया गया है। पाणिनि का भी यही सूत्र है "अभ्यस्तस्य च' (अ० ६ । १ । ३३) । इस सम्प्रसारणविधि में अन्तर यह है कि