________________
५०२
२०. का० अत् पञ्चम्याद्वित्वे
२।३।१४
लाघवम्
पा०
अत् - आदेश: पञ्चम्या अत्,एकवचनस्य च ७।१।३१-३२ अत् आदेशः सूत्रसंख्या-गौरवम् २१. का० अथ परस्मैपदानि परस्मैपदसंज्ञा लाघवम् लः परस्मैपदम् परस्मैपदसंज्ञा
पा०
गौरवम्
२२. का० अदसः पदे मः
पा० अदसोऽसेर्दादु दो मः
२३. का० अदसश्च
पा० लुङ्सनोर्घस्लृ
२८. का० अदोsट् पा० अदः सर्वेषाम्
२९. का ० अदोऽमुश्च
कातन्त्रव्याकरणम्
पा० नेदमदसोरकोः
२४. का० अदादेर्लुग् विकरणस्य पा० अदिप्रभृतिभ्यः शपः
२५. का० अदाब्दाधौ दा
३।१।८
पा०
दाधा घ्वदाप्
१।१।२०
२६. का ० अदितुदिनुदिक्षुदिस्विद्यति ० ३।७।२१
७।२।१०
पा० एकाच उपदेशेऽनुदात्तात् २७. का० अदेर्घस्लृ सनद्यतन्योः
३।४।७८
२।४।३७
३।६।९२ अडागमः
पा० अदसोऽसेर्दादु दो मः, आङो नाऽस्त्रियाम्
३०. का० अद्यतन्यां च
पा० लुङि च ३१. का० अद् व्यञ्जनेऽ नक् पा० हलि लोपः
३२. का० अन उस् सिजभ्यस्त - विदादिभ्योऽ भुवः पा० सिजभ्यस्तविदिभ्यश्च
३३. का० अनडुहश्च
३|१|१
१।४।९९
२।२।४५ मकारादेशः सूत्रगौरवम् ८।२१८० उकारमकारादेशौ सूत्रलाघवम्
२।३।३९
साम्यम्
साम्यम्
साम्यम्
साम्यम्
अन्वर्थसंज्ञा
साङ्केतिकसंज्ञा
भिरादेशः
ऐसादेशनिषेधः अनो लुक्
शपो लुक्
दासंज्ञा
घुसंज्ञा
७।१।११
३।४।९१
२।४।७२
इडागमनिषेध:
इडागमनिषेध:
घस्लृ-आदेशः
घस्लृ - आदेश:
७|३|१०० अडागमः
२।१।५४ अमु-नादेशौ
८२८०
'उ-म-ना'
७३।१२० आदेशा:
३।४।८२ वधादेशः
२।४।४३ वधादेशः
अत्-आदेशः
२।३।३५
७२।११३ इद-लोपः
३।४।३०
उसादेश:
३।४।१०९ जुसादेशः
२।२।४२ वाशब्दस्योत्वम्
पा० चतुरनडुहोरामुदात्तः
७।१।९८ आमागमः
३४. का० अनतिक्रमयन् विश्लेषयेत् १।१।२२ परिभाषा
पा० सूत्राभावः
साम्यम्
साम्यम्
साम्यम्
साम्यम्
साम्यम्
साम्यम्
लाघवम्
गौरवम्
साम्यम्
साम्यम्
साम्यम्
साम्यम्
साम्यम्
साम्यम्
साम्यम्
साम्यम्
साम्यम्
वैशिष्ट्यम्