________________
परिशिष्टम्-२
५०१
साम्यम्
१०. का० अघोषवतोश्च
१।५।८ उकारादेशः लाघवम् पा० ससजुषो रु:, हशि च ८।२।६६, रुत्वमुत्वं च गौरवम्
६।१।११४ ११. का० अघोषे प्रथमः
२।३।६१ वर्गीयप्रथमवर्णादेशः साम्यम् पा० खरि च
८।४।५५ चवम्
प्रत्याहार
गौरवम् १२. का० अघोषेष्वशिटां प्रथमः ३।८।९ वर्गीयप्रथमवर्णादेशः स्पष्टता पा० खरि च ८।४।५५
दुरूहता १३. का० अजेर्वीः
३।४।९० वी-आदेश: साम्यम् पा० अजेय॑घञपोः
२।४।५६ वी-आदेश: १४. का० अड् धात्वादिहस्तन्यद्य- ३८।१६ अडागमः साम्यम्
तनीक्रियातिपत्तिषु पा० लुङ्लङ्लक्ष्वडुदात्त: ६।४।७१ अडागमः
साम्यम् १५. का० अणि वचेरोदुपधायाः ३।६।९४ ओकारादेशः लाघवम् पा० वच उम्, आद् गुण: ७।४।२० उमागमो
६।१।८७ गुणादेशश्च १६. का० अणसुवचिख्याति- ३।२।२७ अण्प्रत्ययः लाघवम्
लिपिसिचिह्नः पा० लि लुङि, अस्यतिवक्ति- ३।१।४३, लिप्रत्ययः,
गौरवम् ख्यातिभ्योऽङ्, लिपि- ५२,५३ अङादेशश्च
सिचिह्नश्च १७. का० अतोऽन्तोऽनुस्वारोऽनु- ३।३।३१ अनुस्वारागमः लाघवम्
नासिकान्तस्य पा० नुगतोऽनुनासिकान्तस्य ७।४।८५ नुगागमः १८. का० अत् क्व च
२।६।३२
अत्प्रत्ययः साम्यम्
क्वादेशश्च पा० किमोऽत्, क्वाति ५।३।१२:
साम्यम्
७२।१०५ १९. का० अत् त्वरादीनां च ३।३।३७ अत्-आदेश: लाघवम् पा० अत् स्मृदृत्वरप्रथम्रदस्तृ- ७।४।९५ अत्-आदेश: गौरवम्
स्पशाम्, विभाषा वेष्टि- -९७ चेष्ट्योः , ई च गणः
__EEEEEEEEEEEEEEEEEEEEEE
गौरवम्
गौरवम्