________________
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः
४५५
[रूपसिद्धि]
१. आटत्। अट् + अन् + ह्यस्तनी - दि । 'अट गतौ' (१।१०२) धातु से ह्यस्तनीविभक्तिसंज्ञक प्र० पु० ए० व० 'दि' प्रत्यय, प्रकृत सूत्र से धात्वादिस्थ अकार को आकार, अन् विकरण तथा दकार को तकारादेश
1
२. आटीत् । अट् + इट् + सिच् + ईट् + अद्यतनी - दि । 'अट गतौ ' (१।१०२ ) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय, प्रकृत सूत्र से धात्वादिस्थ अकार को आकार, सिच् प्रत्यय, इट्-ईट् आगम, सिच्- लोप तथा दकार को तकारादेश ।
३. आटिष्यत् । अट् + इट् + क्रियातिपत्ति-स्यत् । 'अट गतौ' (१।१०२) धातु से क्रियातिपत्तिसंज्ञक प्र० पु० ए० व० 'स्यत्' प्रत्यय, इडागम, धात्वादि अकार को दीर्घ तथा सकार को षकारादेश ।
४. आप्नोत् । आप् + नु + ह्यस्तनी - दि । 'आप्लृ व्याप्तौ' (४।१४ ) धातु ह्यस्तनीविभक्तिसंज्ञक प्र० पु० ए० व० 'दि' प्रत्यय, “नुः ष्वादेः " ( ३।२।३४) से 'नु' विकरण “नाम्यन्तयोर्धातुविकरणयोर्गुणः " ( ३।५।१) से नु विकरणघटित उकार को गुण-ओकार तथा “पदान्ते धुटां प्रथमः " ( ३।८।१) से दकार को तकारादेश ।
५. आपत् । आप् + अण् + अद्यतनी दि । 'आप्ल व्याप्तौ' (४/१४) धातु से अद्यतनीविभक्तिसंज्ञक प्र० पु० ए० व० 'दि' प्रत्यय, “पुषादिद्युताद्य्कारानुबन्धार्तिशास्तिभ्यश्च परस्मै” (३।२।२८) से 'अण्' प्रत्यय तथा " पदान्ते धुटां प्रथमः " ( ३।८।१) से दकार को तकारादेश ।
से
६. आप्स्यत् । आप् + क्रियातिपत्ति- स्यात् । 'आप्ल व्याप्तौ' (४।१४) धातु I क्रियातिपत्तिसंज्ञक प्र० पु० ए० व० 'स्यत्' प्रत्यय तथा " आपितपितिपिस्वपिवपिस्वपिवपिशपिछुपिक्षिपिलिपिलुपिसृपेः पात्' (३।७।२४) से इडागम का निषेध ||८३८। ८३९. अस्तेः [३।८।१९]
[सूत्रार्थ]
अगुण ह्यस्तनीसंज्ञक प्रत्ययों के परे रहते 'अस्' धातु के अकार को दीर्घ आदेश होता है ।।८३९।
[दु० वृ० ]
अस्तेर्ह्यस्तन्यामगुणेऽवर्णस्याकारो भवति । आस्ताम्, आसन्, व्यत्यास्त । परोऽप्यवर्णस्याकारो लोपेन बाध्यते, अस्तिमात्राश्रयत्वात् ॥८३९।
[दु० टी०]
I
अस्तेः । परोऽपीत्यादि । परपरिभाषामन्तरङ्गपरिभाषा बाधते । अन्तरङ्गत्वं पुनरस्तेरादेरित्यस्याल्पाश्रयत्वादिति वचनम्, अथवा इदमेव ज्ञापकम् - ह्यस्तन्यादिविषयविज्ञानेऽपि निष्पन्नेऽस्मिन् धातुप्रत्ययकार्ये पश्चाद् वध्याकारादिति, तेनाभूदिति भूरादेशः प्रवर्तते । एवम् 'अगात्' इति इणो गादेशः प्रवर्तते । 'ऐयरुः' इत्यादिषु च कृते द्विर्वचनादिके पश्चाद् वृद्धिः । तिनिर्देशो ऽत्र स्वरूपग्राहकोऽभूदित्यस्याटोऽवर्णस्याकारो न भविष्यति, प्रतिपदोक्तस्यास्तेः सम्भवाच्च सुखप्रतिपत्त्यर्थ इति ॥ ८३९ ।