________________
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः
४१९
[fao to]
भुवः । नन्वत्र वाग्रहणं कथं न वर्तते ? सत्यम्, पृथग्योगात् । अन्यथा भुवः सिज्लुकीति उक्तं स्यात् । नन्वनेन किं प्रमाणम्, 'लुग्लोपे न प्रत्ययकृतम्' (कलाप० २२२।६९) इति भविष्यति ? सत्यम् । परस्य न लुग्लोप इति । ननु प्रागिट् कथं न स्यात् 'आगमादेशयोरागमविधिर्बलवान्' (का० परि० ४० ) इति न्यायाल्लोपस्यादेशत्वात् परत्वाच्च ? सत्यम् । लुग्लोपयोर्विशेषणत्वात् । यत्तु पर्यायत्वादित्युक्तम्, तदपि लुक्श्रुतं कार्यं लोपे स्यात्, लोपकृतं तु कार्यं लुकि न स्यात् । यदपि लुग्लोप इति लोपे प्रसज्येत तदपि तत्र लोप इति चिह्नितत्वान्न लोपे, अन्यथा लुकीति कृतं स्यात् किं लोप इत्यनेन । अत एव लुग्लोपयोर्विशेषप्रतिपत्त्यर्थमित्युक्तम् । अतोऽस्यादेशत्वाभावान्न प्रागिट् । यदि च परत्वमित्युक्तं तथापि नित्यत्वेन लोपस्य बलवत्त्वम् अनवकाशत्वाच्च ।।८१६। [समीक्षा]
'अभूत्, अभूताम्' आदि प्रयोगों में इडागम दोनों ही व्याकरणों में नहीं किया जाता है । पाणिनि द्वारा इडागम के निषेध का स्पष्ट निर्देश प्राप्त नहीं है । परन्तु "एकाच उपदेशेऽनुदात्तात्” (अ० ७ । २ । १०) सूत्र की व्याख्या में सर्वप्रथम जो यह निर्धारण किया गया है- 'अनिट् स्वरान्तो भवतीति दृश्यताम्' इसके बल से विशेष स्थिति में 'भू' धातु को भी अनिट् कहा जा सकता है ।
[विशेष वचन ]
१. प्रतिपत्तिगौरवं स्यात् (दु० टी०) ।
२. लुग्लोपयोर्विशेषणत्वात् ( बि० टी० ) ।
३. लुग्लोपयोर्विशेषप्रतिपत्त्यर्थम् (बि० टी०) ।
४. यदि च परत्वमित्युक्तम्, तथापि नित्यत्वेन लोपस्य बलवत्त्वम् अनवकाशत्वाच्च (बि० टी० ) । [रूपसिद्धि]
-
१. अभूत् । अट् + भू + सिच् + दि । 'भू सत्तायाम् ' (१।१) धातु से अद्यतनीविभक्तिसंज्ञक परस्मैपद प्र० पु० ए० व० 'दि' प्रत्यय, "अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु" ( ३।८।१६ ) से धातुपूर्व अडागम, “सिजद्यतन्याम्" (३।२।२४) से 'सिच्' प्रत्यय, “ह्रस्वाच्चानिटः” (३।६।५२ ) से उसका लोप, प्रकृत सूत्र से इडागम का प्रतिषेध तथा “पदान्ते धुटां प्रथमः” (३।८।१) से दकार को तकारादेश ।
सिच्
+
+
२. अभूताम् । अट् + भू ताम् । ‘भू सत्तायाम् ' (१/१) से अद्यतनीसंज्ञक प्र० पु०-द्विव० 'ताम्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ॥ ८१६ ।
८१७. सृवृभृस्तुद्रुश्रुश्रुव एव परोक्षायाम् [३।७।३५]
[सूत्रार्थ]
परोक्षासंज्ञक प्रत्यय के परे रहते 'सृ, वृ, भृ, स्तु, द्रु, श्रु, स्रु' इन सभी धातुओं के उत्तर में इडागम नहीं होता है || ८१७ |