________________
४०८
कातन्त्रव्याकरणम्
८०६. आपितपितिपिस्वपिवपिशपिछुपिक्षिपिलिपि
लुपिस्पेः पात् [३।७।२४] [सूत्रार्थ
'आप, तप् , तिप् , स्वप् , वप् , शप् , छुप् , क्षिप्, लिप् , लुप्' तथा 'सृप्' इन ११ धातुओं से असार्वधातुकनिमित्तक इडागम नहीं होता है।। ८०६।
[दु० वृ०]
एभ्य एकादशभ्योऽनिड् भवति। आप्ट - आप्ता। तप धूप सन्तापे, तप ऐश्वर्य वातप्ता। तिप - तेप्ता। जि ष्वप् शये-स्वप्ता। डु वप - वप्ता। शप आक्रोशे - शप्ता। छुपछोप्ता। क्षिप-क्षेप्ता। लिप-लेप्ता। लुप्ल-लोप्ता। सृप्ल-सप्र्ता। कथं तर्ता, दर्ता ? रधादित्वाद् विभाषैव।। ८०६।
[दु० टी०]
आपि०। कथमित्यादि। 'तप प्रीणने, दप हर्षणमोचनयोः' (३।३५,३६) इह पाठः कर्तव्य; इति भावः। तथा च लिपि लुपिं तृप्यतिदृप्यती सृपिम्' इति पठन्ति । तदयुक्तमित्याहरधादित्वाद् विभाषेति। अन्यथा रधादिष्वनयोः पाठोऽनर्थकः स्यात् ।। ८०६।
[वि० प०]
आपि०। 'तृप प्रीणने, दप हर्षणमोचनयोः' (३। ३५, ३६) इत्यनयोरपीह पाठः कर्तव्यः। तथाहि- ‘लिपिं लुपिं तुप्यतिदृप्यती सृपिम्' इत्याह - कथमित्यादि। रधादित्वाद् विकल्पेन भवितव्यमनयोः, अन्यथा रधादिषु पाठोऽनर्थकः स्यादिति भावः।। ८०६।
[समीक्षा द्रष्टव्य समीक्षा, सूत्र सं० ७९५, ७९९। [विशेष वचन]
१. रधादित्वाद् विकल्पेन भवितव्यमनयोः, अन्यथा रधादिषु पाठोडनर्थक: स्यादिति भावः (वि० प०)।
[रूपसिद्धि]
१. आप्ता। आप् + ता। 'आप्ल व्याप्तौ' (४।१४) धातु से श्वस्तनीसंज्ञक परस्मैपद- प्र० पु०- ए० व० 'ता' प्रत्यय तथा प्रकृत सूत्र से इडागम का प्रतिषेध।
२. तप्ता। तप् + ता। 'तप धूप सन्तापे, तप ऐश्वर्ये' (१।१३३; ९।२९१) से 'ता' प्रत्यय तथा अनिट् ।
३-११. तेप्ता। तिप् + ता। स्वप्ता। स्वप् + ता। वप्ता। वप् + ता। शप्ता। शप् + ता। छोप्ता। धुप् + ता। क्षेप्ता। क्षिप् + ता। लेप्ता। लिप् + ता। लोप्ता। लुप् + ता। सा। सृप् + ता।।८०६।