________________
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः ३९१ इडागम, धातु के अन्त में सकारागम, ईडागम, सिच् का लोप, म् को अनुस्वार तथा दकार को तकारादेश।
२. अयंसिष्टाम्। अट्+यम्+स्+इट्+सिच्+ताम् । ‘यम उपरमे' (१।१५८) धातु से अद्यतनीसंज्ञक 'ताम्' प्रत्यय, अडागम, सिच् प्रत्यय, इडागम, धातु के अन्त में सकारागम, सकार को षकार, तकार को टकार तथा मकार को अनुस्वारादेश ।
३. व्यरंसीत् । वि + अट् + रम् + इट् + सिच् + ईट् + दि । 'वि' उपसर्गपूर्वक 'रमु क्रीडायाम्' (१५६१) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
४. व्यरंसिष्टाम् । वि + अट् + रम् + सिच् + ताम् । 'वि' उपसर्गपूर्वक 'रमु क्रीडायाम्' (१५६१) धातु से अद्यतनीसंज्ञक 'ताम्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
५. अनंसीत्। अट् + नम् + सिच् + दि। ‘णम प्रहृत्वे शब्दे च' (१।१५९) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
६. अनंसिष्टाम्। अट् + नम् + इट् + सिच् + ताम् । ‘णम् प्रहृत्वे शब्दे च' (१।१५९) धातु से अद्यतनीसंज्ञक 'ताम्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् । _____७. अयासीत्। अट् + या + स् + इट् + सिच् + ईट् + दि। ‘या प्रापणे' (२।१६) धातु से अद्यतनीविभक्तिसंज्ञक 'दि' प्रत्यय, अडागम, सिच्, प्रकृत सूत्र से इडागम-धातु के अन्त में सकारागम, ईडागम, 'सिच्' प्रत्यय का लोप, समान दीर्घ तथा दकार को तकारादेश।
८. अयासिष्टाम्। अट् + या + सिच् + ताम् । “या प्रापणे' (२।१६) से अद्यतनीसंज्ञक 'ताम्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।।
९. अम्लासीत्। अट् + म्ला + सिच् + दि। ‘म्लै गात्रविनामे' (१।२५२) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
१०. अम्लासिष्टाम्। अट् + म्ला + सिच् + ताम् । ‘म्लै गात्रविनामे' (१।२५२) धातु से अद्यतनीसंज्ञक 'ताम्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
११. अदरिद्रासीत्। अट् + दरिद्रा + सिच् + दि। 'दरिद्रा दुर्गतौ' (२।३७) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
१२. अदरिद्रासिष्टाम्। अट् + दरिद्रा + सिच् + ताम् । 'दरिद्रा दुर्गतो' (२।३७) धातु से अद्यतनीसंज्ञक 'ताम्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ॥७९२।
७९३. स्मिपन्जशूकृगृदृधप्रच्छां सनि [३।७।११] [सूत्रार्थ
'सन्' प्रत्यय के परे रहते 'स्मिङ्, पू, ऋ, अन्ज, अशू, कृ, गृ, दृ, धृ, प्रच्छ्' धातुओं से उत्तर में इडागम होता है।।७९३।