________________
तृतीये आख्याताध्याये सप्तम: इडागमादिपादः
३८७
[रूपसिद्धि]
१. हनिष्यति । हन् + इट् + स्यति । 'हन हिंसागत्योः' (२।४) धातु से भविष्यन्तीसंज्ञक परस्मैपद - प्र० पु० - ए० व० 'स्यति' प्रत्यय, प्रकृत सूत्र से इडागम तथा "निमित्तात् प्रत्ययविकारागगस्थः सः षत्वम् " ( ३।८।२६ ) से सकार को षकारादेश ।
२. हनिष्यमाणः। हन् + इट् + स्य + आनश् + सि। 'हन् हिंसागत्योः' (२।४) से भविष्यत् अर्थ में “शन्त्रानौ स्यसंहितौ शेषे च” (४।४।७२ ) से 'स्य - आनश्' प्रत्यय, 'श्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से इडागम, “आन्मोऽन्त आने” (४।४।७) से 'आनपूर्व' 'म्' आगम् "निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम् ” ( ३।८।२६) से सकार को षकार “रषृवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि” (२।४।४८) से नकार को णकार, “धातुविभक्तिवर्जमर्थवल्लिङ्गम् ' (२।१।१ ) से 'करिष्यमाण' की लिङ्गसंज्ञा, प्रथमाविभक्ति- ए० व० 'सि' प्रत्यय तथा "रेफसोर्विसर्जनीयः” (२।३।६३) से सकार को विसर्गादेश ।
३. करिष्यति । कृ+इट् + स्यति। 'डु कृञ् करणे' (७।७) से भविष्यन्तीसंज्ञक परस्मैपद- प्र० पु०-ए० व० 'स्यति' प्रत्यय, इडागम तथा षकारादेश ।
४. करिष्यमाणः । कृ + इट् + स्य + आनश् + सि । ‘डु कृञ् करणे' (७।७) से भविष्यत् अर्थ में “शन्त्रानौ स्यसंहितौ शेषे च' (४।४।७२) से 'स्य- आनश्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
धातु
५. स्मरिष्यति । स्मृ + इट् + स्यति । 'स्मृ चिन्तायाम्, स्मृ आध्याने' (१।२७८,५२१) से भविष्यन्ती संज्ञक 'स्यति' प्रत्यय तथा शेष प्रक्रिया पूर्ववत्
धातु
६. स्मरिष्यमाणः । स्मृ + इट् + स्य + आनश् + सि । 'स्मृ चिन्तायाम्, स्मृ आध्याने' (१।२७८, ५२१ ) से भविष्यत् अर्थ में 'स्य - आनश्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
७. अस्मरिष्यत् । अट् + स्मृ + इट् + स्यत् । 'स्मृ' धातु से क्रियातिपत्तिसंज्ञक परस्मैपद-प्र० पु०- ए० व० 'स्यत्' प्रत्यय, "अड् धात्वादिह्यस्तन्यद्यतनीक्रियातिपत्तिषु' (३।८।१६) से धातुपूर्व अडागम, प्रकृत सूत्र से इडागम, “नाम्यन्तयोर्धातुविकरणयोर्गुणः” (३।५।१) से 'ऋ' को गुण तथा सकार को षकार देश ।। ७८९ ।
७९०. अन्जेः सिचि [३।७।८]
[ सूत्रार्थ]
'सिच्' प्रत्यय के परे रहते 'अन्ज्' धातु से उत्तर तथा प्रत्यय से पूर्व में इडागम होता है ।। ७९० ।
[दु० वृ०]
अन्जेः सिच्यादिरिडागमो भवति । आञ्जीत्, आञ्जिष्टाम् । ऊदनुबन्धत्वाद् विकल्पे प्राप्ते नित्यार्थं वचनम् ॥७९० ।