________________
कातन्त्रव्याकरणम्
५. चिक्रमिषति । क्रम् + सन् + ति । क्रमितुमिच्छति। ' क्रमु पादविक्षेपे' (१।१५७) धातु से इच्छार्थ में “धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्" ( ३।२।४) से 'सन्' प्रत्यय, प्रकृत सूत्र से इडागम, “चण्परोक्षाचेक्रीयितसनन्तेषु" ( ३।३।७ ) से धातु को द्विर्वचन, पूर्ववर्ती ‘क्रम्' की अभ्याससंज्ञा, "अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्' ( ३।३।९) से 'र् म्' का लोप, “कवर्गस्य चवर्ग: " ( ३।३।१३) से ककार को चकार, "सन्यवर्णस्य" (३।३।२६) से अभ्यासगत अकार को इकार तथा सकार को षकारादेश ।। ७८४ ।
७८५. रुदादेः सार्वधातुके [३।७।३]
३८०
[ सूत्रार्थ]
यकारादिभिन्न व्यञ्जनादि सार्वधातुकसंज्ञक प्रत्यय के परे रहते रुदादिगणपठित धातु से उत्तर तथा प्रत्यय से आदि में इडागम होता है ।। ७८५ ।
[दु० वृ०]
रुदादेर्गणात् सार्वधातुके व्यञ्जनादेरयकारादेरादिरिडागमो भवति । रोदिति, रुदितः । स्वपिति, स्वपितः । श्वसिति, श्वसितः । प्राणिति, प्राणित: । जक्षिति, जक्षित: । रुद्यते इति परत्वाद यणा भवितव्यम् ।
रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा ।
जक्षितिश्चैव विज्ञेयो रुदादिः पञ्चको गणः । । ७८५ ।
[दु० टी० ]
रुदादेः । सार्वधातुके इति विषयसप्तमीयम्, यथा वृक्षे शाखेति । सार्वधातुक इति किमर्थम् - स्वप्ता, नैवम् । स्वपेरिट्प्रतिषेधानर्थक्यप्रसङ्गात् । तर्हि प्रतिपत्तिगौरवनिरासार्थम् । अन्येभ्यस्तु रुदादिभ्योऽसार्वधातुकलक्षणेनेटा भवितव्यमेव ।। ७८५ ।
[समीक्षा]
'रोदिति, स्वपिति, श्वसिति' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में इडागम का विधान किया गया है। पाणिनि का सूत्र है - " रुदादिभ्यः सार्वधातुके” (अ० ७।२।७६)। दोनों के अनुसार रुदादिगण में 'रुद्, स्वप्, श्वस्, अन्, जक्ष्' इन पाँच धातुओं का समावेश मान्य है।
[विशेष वचन ]
तर्हि प्रतिपत्तिगौरवनिरासार्थम् (दु० टी०)।
१. सार्वधातुक इति किमर्थम् [रूपसिद्धि]
१. रोदिति । रुद् + इट् + ति । 'रुदिर् अश्रुविमोचने' (२।३१) धातु से वर्तमानाविभक्तिसंज्ञक परस्मैपद - प्र० पु० ए० व० 'ति' प्रत्यय, अन्लुक्, प्रकृत सूत्र से इडागम तथा “नामिनश्चोपधाया लघोः” ( ३।५।२) से उपधासंज्ञक उकार को गुण-ओकार ।
२. रुदितः। रुद् + इट् + तस् । 'रुदिर् अश्रुविमोचने' (२।३१) से वर्तमानासंज्ञक 'तस्' प्रत्यय तथा शेष पूर्ववत् ।