________________
तृतीये आख्याताध्याये षष्ठोऽ नुषङ्गलोपादिपादः
३५९
२. ब्रवीतु । ब्रू + अन्लुक् + ईट् + तु । 'ब्रूञ् व्यक्तायां वाचि' (२।६६) धातु से पञ्चमीविभक्तिसंज्ञक 'तु' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
३. अब्रवीत्। अट् + ब्रू + अन्लुक् + ईट् + दि। 'ब्रूञ् व्यक्तायां वाचि' (२।६६) धातु से ह्यस्तनीसंज्ञक 'दि' प्रत्यय, अडागम, अन्लुक्, ईडागम, गुण, अवादेश तथा “पदान्ते धुटां प्रथमः” (३।८।१) से 'द्' को 'त् ॥ ७६८। ७६९. अस्तेर्दिस्योः [३।६।८९ ]
[सूत्रार्थ]
'दि-सि' प्रत्ययों के परे रहते 'अस्' धातु से उत्तर तथा प्रत्यय से पूर्व ईट् आगम होता है ।।७६९ । [दु०वृ० ]
अस्तेः परयोर्दिस्योर्वचनादिरीड् भवति । आसीत्, आसीः । साहचर्यात् त्वमसि । तिपा धातुस्वरूपनिर्देशात् अभूत् ॥७६९ ।
[वि० प० ]
अस्तेः। "अवर्णस्याकारः " ( ३।८।१८) इत्यात्त्वम् । साहचर्यादित्यादि । सानुबन्धेन सहचरितः सिरपि सानुबन्धो ह्यस्तन्या एव गृह्यते इति भाव: । निरनुबन्धो वर्तमानाया इति। ‘“अस्तेः सौ” ( ३।६।३९) इत्यन्तलोपः ।।७६९ ।
[समीक्षा]
'आसीत्, आसी:' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में ईडागम किया गया है । पाणिनि का सूत्र है- "अस्तिसिचो ऽपृक्ते" (अ० ७।३।९६) । अत: उभयत्र समानता
है ।
[विशेष वचन ]
१. तिपा धातुस्वरूपनिर्देशात् अभूत् (दु० वृ०)।
[रूपसिद्धि]
१. आसीत् । अस् + ईट् + दि। 'अस् भुवि' (२।२८) धातु से ह्यस्तनी - विभक्तिसंज्ञक परस्मैपद- प्र० पु० ए० व० 'दि' प्रत्यय, “स्वरादीनां वृद्धिरादेः” (३।८।१७) से 'अस्' धातुगत अकार को वृद्धि, अन्लुक् प्रकृत सूत्र से ईडागम तथा दकार को तकारादेश ।
,
२. आसीः । अस् + ईट् + सि। 'अस् भुवि' (२।२८) धातु से ह्यस्तनीसंज्ञक म० पु० ए० व० 'सि' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ॥७६९ ।
७७०. सिचः [३।६।९० ]
[सूत्रार्थ]
'सिच्' प्रत्यय के बाद 'दि सि' प्रत्ययों के परे रहते 'ईट् ' आगम होता है ।। ७७० ।