________________
३५८
कातन्त्रव्याकरणम्
७६८. ब्रुव ईड् वचनादिः [ ३।६।८८ ]
[सूत्रार्थ]
व्यञ्जनादि गुणी सार्वधातुकसंज्ञक प्रत्यय के परे रहते 'ब्रू' धातु से उत्तर तथा प्रत्यय के आदि में ईट् आगम होता है । ७६८ ।
[दु० वृ०]
ब्रुव ईड् भवति वचनादिर्भूत्वा व्यञ्जनादौ गुणिनि सार्वधातुके परे । ब्रवीति, ब्रवीतु, अब्रवीत् । चर्करीताद् वेति केचित् - बोभवीति, बोभोति । । ७६८ ।
[दु० टी०]
ब्रुव० । वचनग्रहणमन्तरेण ब्रूञ् आदिः सम्भाव्यते । आदेशवादी - ब्रुव इति व्यक्तिमाह, तेन आहेति ।। ७६८।
[वि० प० ]
ब्रुवः। यद्ययं प्रत्ययः स्यात् तदा असार्वधातुके ब्रुवो वचिः स्यादित्यागमार्थमादिग्रहणमिति वचनग्रहणमन्तरेण च ब्रुव एवादिः स्यादित्याह वचनादिर्भूत्वेति । चर्करीताद् वेति। चेक्रीयितलुगन्तस्य चर्करीतमिति पूर्वाचार्यसञ्ज्ञा । अत्रापि पूर्ववच्चेक्रीयितस्य लुक्, केचिद् इति अन्ये । अयं तु न मन्यते छान्दसत्वात् ॥ ७६८ ।
[समीक्षा]
1
'ब्रवीति, ब्रवीतु, ब्रवीमि' आदि शब्दरूपों के सिद्ध्यर्थ ईट् आगम दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है - "ब्रुव ईट् ” (अ० ७ ३।९३) । पाणिनि ने चर्करीत धातु से वैकल्पिक ईट् का विधान किया है - 'यङो वा' (अ० ७ । ३ । ९४ ), आचार्य शर्ववर्मा यतः चर्करीत को छान्दस मानते है, अतः उन्होंने एतदर्थ सूत्र नहीं बनाया है, तथापि अन्य कुछ आचार्यों की मान्यता का वृत्तिकार दुर्गसिंह आदि ने उल्लेख किया है।
[विशेष वचन ]
१. चर्करीताद् वेति केचित् - बोभवीति, बोभोति (दु० वृ०)। २. आदेशवादी ब्रुव इति व्यक्तिमाह, तेन आहेति (दु० टी० ) । ३. चेक्रीयितलुगन्तस्य चर्करीतमिति पूर्वाचार्यसंज्ञा ।
छान्दसत्वात् (वि० प० ) ।
अयं तु न मन्यते,
[रूपसिद्धि]
१. ब्रवीति । ब्रू + अन्लुक् + ईट् + ति। 'ब्रूञ् व्यक्तायां वाचि' (२।६६) धातु से वर्तमानासंज्ञक परस्मैपद - प्र० पु० ए० व० 'ति' प्रत्यय, 'अन्' विकरण का लुक्, प्रकृत सूत्र द्वारा 'ति' प्रत्यय से पूर्व 'ईट्' आगम, “नाम्यन्तयोर्धातुविकरणयोर्गुणः” ( ३।५।१) से ऊकार को गुण- ओकार तथा " ओ अव्" (१।२।१४ ) से उसका 'अव्’ आदेश ।