________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
[रूपसिद्धि]
१. शीयते । शद् + अन् + ते। 'शॡ शातने' (९ । ५६३ : ५ । ५९) धातु से वर्तमानासंज्ञक आत्मनेपद 'ते' प्रत्यय, अन् विकरण तथा 'शद्' को 'शीय' आदेश ।। ७५९ ।
७६०. सदेः सीदः [३ | ६ | ८० ]
[सूत्रार्थ]
'अन्' विकरण के परे रहते 'सद्' को 'सीद' आदेश होता है । । ७६० ।
[दु० वृ०]
सदेरनि परे सीदादेशो भवति । सीदति ।। ७६० ।
[समीक्षा]
द्रष्टव्य समीक्षा सूत्र - सं० ७५०
[रूपसिद्धि]
१. सीदति । सद् + अन् + ति । 'षद्ऌ विशरणगत्यवसादनेषु' (१। ५६२; ५। ६०) धातु से वर्तमानासंज्ञक 'ति' प्रत्यय, 'अन्' विकरण तथा 'सद्' को 'सीद'
आदेश।। ७६०।
७६१. जा जनेर्विकरणे [३ । ६ । ८१]
[सूत्रार्थ]
विकरण के परे रहते 'जन्' धातु को 'जा' आदेश होता है । । ७६१ ।
[दु० वृ०]
जनेर्विकरणे जादेशो भवति । जनी
३५१
स्यात् जायते, जन्यते।। ७६१ ।
-
जायते । यणि ते "ये वा” (४।१।७२)
[दु० टी० ]
जा०। जनीत्यादि। ‘जन जनने' (२ । ८० ) इत्यस्यान: पुनर्लुका भवितव्यम्, नात्र
.
चोद्यम् "ये वा” (४ । १ । ७२ ) इति व्यवस्थितविभाषया नित्यं भविष्यति, किमनेनेति
भिन्नकर्तृकत्वात्।। ७६१ ।
[समीक्षा]
'जायते' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'जनी' धातु को