________________
३३८
कातन्त्रव्याकरणम्
[दु० वृ०]
अकारात् परयोराते-आथे इत्येतयोरादिरिर्भवति। पचेते, पचेथे। अविकृतनिर्देशात् स्वरे विकृतिर्नास्तीति। इति च एवम्प्रकारो द्रष्टव्यः। तेन पचावहे आवाम् इति, इह स्वरे विकृतिर्न स्यात् ।। ७४३।
[दु० टी०]
आते। षष्ठीलोपं कृत्वा निर्देश इत्याह - अकारादिति। एवम् इत्यादि। आख्यातिकद्विवचनस्य प्रकृतिभावः साधित इत्यर्थः।। ७४३ ।
[वि० प०]
आते० । अविकृतेत्यादि। तेनैकारान्तस्याख्यातिकस्य द्विवचनस्य प्रकृतिः साधितेति भावः।। ७४३।
[समीक्षा]
'पचेते, पचेथे' आदि के सिद्ध्यर्थ दोनों ही व्याकरणों में आकार को इकारादेश किया गया है। पाणिनि का सूत्र है – “आतो डित:" (अ० ७।२८१)। सूत्र में कातन्त्रकार ने आख्यातिक द्विवचन 'आते-आथे' प्रत्ययों में प्रकृतिभाव का प्रयोग अविकतिप्रदर्शनार्थ किया है - अविकृतनिर्देशात् स्वरे विकृति स्तीति (दु० वृ०), एकारान्तस्याख्यातिकस्य द्विवचनस्य प्रकृति : साधितेति (वि० प०)।
[रूपसिद्धि]
१. पचेते। पच् + अन् + आते। डु पचष् पाके' (१। ६०३) धातु से वर्तमानासंज्ञक आत्मनेपद - प्र० पु० - द्विव० 'आते' प्रत्यय, 'अन्' विकरण, प्रकृतसूत्र से आकार को इकार, अकार को एकार तथा इकार का लोप।
२. पचेथे। पच् + अन् + आथाम्। 'डु पचष् पाके' (१। ६०३) धातु से वर्तमानासंज्ञक 'आथे' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ७४३।
७४४. याशब्दस्य च सप्तम्या: [३।६। ६४] [सूत्रार्थ अकार से परवर्ती सप्तमीविभक्तिसंज्ञक 'या' शब्द को 'इ' आदेश होता है।। ७४४। [दु० वृ०]
अकारात् परस्य याशब्दस्य च सप्तम्या इर्भवति। पचेत्, पचेताम्, पचेः। अकारादिति किम् ? अद्यात्।। ७४४।
[दु० टी०]
याश० । शब्दग्रहणं निर्देशसुखप्रतिपत्त्यर्थम्। अथ किमर्थ सप्तमीग्रहणम्। आशिषि चिकीर्ष्यादित्यस्य च लोपेनाघ्रातत्वात्। परादपि नित्यो विधिबलीयानिति ? सत्यम्, मन्दमतिबोधार्थमेव।। ७४४।