________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद:
३२३ अद्यतनीसंज्ञक 'दि' प्रत्यय, अडागम, सिच्, इट्, ईट्, वृद्धि, सिच् का लोप, आव् आदेश तथा दकार को तकार आदेश।
३. अकोषीत्। अट् + कुष् + अद्यतनी-दि। 'कुष निष्कर्षे' (८॥ ४०) धातु से 'दि' प्रत्यय तथा अन्य प्रक्रिया प्राय: पूर्ववत्।। ७३३।
७३४. स्को: संयोगाद्योरन्ते च [३।६। ५४] [सूत्रार्थ]
धुट तथा विराम के परे रहते संयागादि धातु के आदि में स्थित 'स्' तथा 'क्' का लोप होता है।। ७३४।
[दु० वृ०]
धातोः संयोगाद्यो: सकारककारयोर्लोपो भवति। धुट्यन्ते च। आरिप्सते, आलिप्सते। चक्षिङ्- आचष्टे। भ्रष्टा, भ्रक्ष्यति। त्वक्षु-त्वष्टिः। क्तौ नेट। अन्ते चेत्युत्तरार्थम्। भाषायामपि चेक्रीयितलुगन्तमित्येके अवाव्रट्। स्कोरिति किम् ? अकार्टाम्। मृज् - अमा। धुट्यन्त इति किम् ? भृज्ज्यते, आचक्ष्महे ।। ७३४।
[दु० टी०] स्कोः। आदिशब्दोऽयमवयवार्थः। अन्तशब्दश्च विरामार्थ इति।। ७३४। [वि० प०]]
स्कोः। आरिप्सते इति। आयूर्व: 'रभ राभस्ये' (१ । ४७१), "सनि मिमी." (३। ३। ३९) इत्यादिना स्वरस्येस अभ्यासलोपश्च। भ्रष्टा, भ्रक्ष्यतीति। भृजादित्वात् षत्वम्। क्तौ नेडिति। "घोषवत्योश्च कृति" (४।६।८०) इत्यनेनेत्यर्थः। अबाभ्रडिति। मतान्तरेण "तस्य लुगचि" (४। ४। ४५) इति योगविभागाच्चेक्रीयितस्य लोपेऽत्राप्यन्तग्रहणस्य फलमित्यर्थः। ह्यस्तनीयम्। स्कोरित्यादि कृषेम॒जेश्च "व्यञ्जनान्तानामनिटाम्" (३। ६। ७) इति वृद्धौ कृतायां "मों मार्जि:" (३। ८। २३) इति कृते रेफोऽयं संयोगादिरित्यर्थः। मृजेश्च षत्वं भृजादित्वात्।। ७३४।
[समीक्षा]
'आरिप्सते, आलिप्सते, लग्नः, आचष्टे, भ्रष्टा, त्वष्टि:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में सकार-ककारलोप का विधान किया गया है। पाणिनि का सूत्र है- “स्को: संयोगाद्योरन्ते च'' (अ० ८।२। २९)।
[विशेष वचन १. अन्ते चेत्युत्तरार्थम् (दु० वृ०)। २. भाषायामपि चेक्रीयितलुगरमित्येके (दु० वृ०)। ३. आदिशब्दोऽयमत्रावयवार्थ: (दु० टी०)। ४. अन्तशब्दश्च विरामार्थः इति (दु० टी०)।