________________
३०६
कातन्त्रव्याकरणम्
+
३. अररक्षत्। अट् + रक्ष् इन् अद्यतनी - दि । 'रक्ष पालने' (१ । २०२) धातु से इन्, धातुसंज्ञा, 'दि' प्रत्यय, अडागम, चण् प्रत्यय, द्विर्वचनादि तथा प्रकृत सूत्र से 'इन्' प्रत्यय का लोप ।
४. कार्यते। कृ + इन् + ते। 'डु कृञ् करणे ' (७। ७) धातु से इन् प्रत्यय, ऋकार को वृद्धि, धातुसंज्ञा, वर्तमानासंज्ञक 'ते' प्रत्यय, यण् प्रत्यय तथा प्रकृत सूत्र से इन् प्रत्यय का लोप ।
५. कारणा। कृ + इन् + यु + आ + सि। 'डुकृञ् करणे' (७। ७) धातु से इन् प्रत्यय, ऋकार को वृद्धि, धातुसंज्ञा, "ईषिश्रन्ध्यासिवन्दिविदिकारितान्तेभ्यो युः " ( ४ | ५। ८५) से 'यु' प्रत्यय, “युवुझामनाकान्ता: ” ( ४ । ६ । ५४) से 'अन' आदेश, प्रकृत सूत्र से इन् का लोप, णकारादेश, “शंसिप्रत्ययाद् अ:' (४। ५। ८०) से 'अ' प्रत्यय, स्त्रीप्रत्यय ‘आ’, समानदीर्घ, लिङ्गसंज्ञा, 'सि' प्रत्यय तथा उसका "श्रद्धायाः सिर्लोपम्” (२ । १ । ३७) से लोप ।
६. उदपादि । उद् + अट् + पद् + इन् + त। 'उद्' उपसर्गपूर्वक 'पद गतौ' (३ । १०७) धातु से 'इन्' प्रत्यय, उपधादीर्घ, धातुसंज्ञा, अद्यतनीसंज्ञक 'त' प्रत्यय, अडागम, इच् प्रत्यय, प्रकृत सूत्र से इन् का लोप तथा "इचस्तलोपः " (३ | ४ | ३२) से 'त' प्रत्यय का लोप ।
७. समपादि। सम् + अट् + पद् + इन् + त। 'सम्' अपसर्गपूर्वक 'पद गतौ' (३। १०७) धातु से इन् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ७२४ । ७२५. यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य यिन्नायिषु [ ३ । ६ । ४५ ]
[सूत्रार्थ]
यिन्, आयि, आकारभिन्न स्वरादि तद्धित प्रत्यय, च्वि तथा स्त्रीलिङ्गबोधक 'ई' प्रत्यय के परे रहते अपत्यार्थक 'य' प्रत्यय का लोप होता है, यदि उस 'य' से पूर्व स्वरवर्ण न हो तो ।। ७२५।
[दु० वृ०]
यिन्नायी द्वौ बहुवचनं गणार्थम् । यस्येत्यकार उच्चारणार्थः । अपत्यप्रत्ययसम्बन्धिनो यस्यास्वरपूर्वस्य यिन्नायितद्धितानात्स्वरच्विस्त्रीकारेषु परतो लोपो भवति । गार्गीयति, गार्गायते। गार्ग्यो साधुर्गार्ग्यः इति श्रुतेरभेदात् । कुरोर्नकारादेश्च रूढादपत्यमात्रे गर्गादित्वाण्ण्यः। कौरव्यस्यापत्यमितीण् कौरविः, एवं नैषधिः । गार्ग्यस्यायं गार्गीयः । गार्ग्याणां समूहो गार्गकम्। समूहे अकण् । कथं राजन्यकम् ? गणकृतमनित्यमिति । गार्गीस्यात् । गार्गी स्त्री । गणे अनात्स्वर इति किम् ? गार्ग्यायणः । यिन्नायिष्विति किम् ? गार्ग्यमाचष्टे गार्ग्ययति। यिन्नायीष्विति न्याय्यः पाठः, तद्धितानामाकृतिप्रधानत्वात् । तथा च सोमो देवता अस्या इति सौमी ऋक् च दृश्यते । अस्वरपूर्वस्येति किम् ? आत्रेयीयति, आत्रेयायते, आत्रेयी स्यात् । आत्रेयी स्त्री ।