________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
२८१
[रूपसिद्धि]
१. जघान। हन् + अन्लुक् + परोक्षा – अट् । 'हन् हिंसागत्योः' (२४) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद - प्रथमपुरुष - एकवचन 'अट्' प्रत्यय, "अन् विकरण: कर्तरि" (३।२।३२) से 'अन्' विकरण, "अदादेर्लुग् विकरणस्य" (३ १४ १९२) से उसका लुक्, “चण्परोक्षाचेक्रीयितसनन्तेषु ” (३।३।७ ) से धातु का द्विर्वचन, अभ्याससंज्ञा, “अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्" ( ३।३।९) से 'न्' का लोप, "हो जः' (३। ३। १२) से अभ्यासस्थ हकार को जकार, प्रकृत सूत्र से हन्धातुघटित हकार को घकार तथा “अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु” (३ । ६ । ५) से उपधासंज्ञक अकार को दीर्घ आदेश ।
२. जङ्घन्यते। हन् + चेक्रीयित -य + ते । 'हन् हिंसागत्योः' (२।४) से पुन: पुनरतिशयेन वा हन्ति-इस अर्थ की विवक्षा में " धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे” (३। २। १४) से चेक्रीयितसंज्ञक 'य' प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेषु ” ( ३।३७) से धातु को द्विर्वचन, अभ्याससंज्ञा, नलोप, हकार को जकार, "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य’” (३।३।३१ ) से अभ्यासस्थ अकार के बाद अनुस्वार का आगम, प्रकृत सूत्र से हकार को घकार, अनुस्वार को परसवर्ण डकार, "ते धातव:" (३।२। १६) से 'जङ्घन्य' की धातुसंज्ञा तथा वर्तमानाविभक्तिसंज्ञक आत्मनेपद
प्र० पु०
ए० व० 'ते' प्रत्यय।
-
३. जिघांसति। हन् + सन् + ति । 'हन् हिंसागत्योः ' (२ । ४) धातु से 'हन्तुमिच्छति' अर्थ में ‘“धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्” (३ । २ । ४) से 'सन्' प्रत्यय, द्विर्वचन, ह् को ज्, “सन्यवर्णस्य (३ । ३ । २६ ) से जकारोत्तरवर्ती अकार को इकार, ह को घ्, उपधादीर्घ, नकार को अनुस्वार, धातुसंज्ञा तथा 'ति' प्रत्यय ।। ७१०। ७११. जेर्गि: सन्परोक्षयोः [३ । ६ । ३१]
[ सूत्रार्थ]
‘सन्’ प्रत्यय तथा परोक्षासंज्ञक प्रत्यय के परे रहते 'जि' धातुगत जकार को गकारादेश होता है ।। ७११ ।
[दु० वृ०]
जयतेः सन्परोक्षयोर्गिर्भवति । जिगीषति, जिगाय, विजिग्ये । जिनातेर्लाक्षणिकत्वात् जिधातुः ।। ७११ ।
[दु० टी० ]
जेः। जिनातेरित्यादि। ग्रह्यादिसूत्रेण सम्प्रसारणे सति प्राप्नोतीति भावः । ननु " तद् दीर्घभन्त्यम् ” ( ४ । १ । ५२ ) इति दीर्घत्वे कृते जीशब्दोऽयम् ? सत्यम्, एकदेशविकृतस्यानन्यत्वाज्जिशब्द एवायम् । अथवा रूपप्रधानोऽयं निर्देशो जेरिति । यत्र ङसिङसारलोपः