________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
२७५
रूढित्वात् शादयति संशयनिवृत्त्यर्थम् तर्हि किं युट्येव तकार उत अन्यत्रापीति - गाः शातयति। गमयति चालयति गोपालको दण्डेन । रुहे: पो वेति वक्तव्यम्, नेत्याह रुह्यर्थे रुपिरित्यादि। ‘रुप लुप विमोहने' (३।७२) दिवादौ, सोऽपि प्रादुर्भावार्थो भविष्यति
विमोहनार्थ: - अनेकार्थत्वाद् धातूनाम् इति मनसि कृत्वाह - कार्यमित्यादि । किञ्च रुहे: पत्वे संशय एव किं मोहनार्थोऽयम्, आहोस्वित् प्रादुर्भावार्थ इति । तत्र सामान्यशब्दत्वाद् विशेषार्थं प्रकरणम्, विशेषणं वा परमपेक्षणीयं स्यात् ।। ७०६ ।
-
[वि० प० ]
शदे० । रुहेरित्यादिना विकल्पं साधयति, ततो रुहे: पो वेति न वक्तव्यमित्यर्थः।। ७०६। [समीक्षा]
"
‘शातयति’ आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'शद्' धातुघटित दकार को तकारादेश किया है। दोनों के सूत्र भी समान हैं - "शदेरगतौ तः” (अ० ७।३।४२)। गत्यर्थ में तकारादेश के प्रवृत्त न होने से 'गा: शादयति' प्रयोग सिद्ध होता है। शादयति = गमयति ।
[विशेष वचन ]
१. रुह्यर्थे रुपिरिति । व्रीहीन् रोपयति, कार्यमध्यारोपयति, अर्थ समारोपयति (दु० वृ० ) ।
२. अगतावेव शातनशब्दस्य रूढित्वात् (दु० टी० ) ।
३. रुप लुप विमोहने दिवादौ सोऽपि प्रादुर्भावार्थो भविष्यति न विमोहनार्थः, अनेकार्थत्वाद् धातूनाम् (दु० टी० ) ।
४. 'रुहेस्तु' इत्यादिना विकल्पं साधयति, ततो 'रुहे: पो वा' इति न वक्तव्यम् (वि० प० ) ।
[रूपसिद्धि]
१. शातयति । शद् + इन् + अन् + ति। ‘शऌ विशरणगत्यवसादनेषु' (१। ५६३) 'शॡ शातने' (५। ५९) धातु से गतिभिन्न अर्थ में "इन् कारितं धात्वर्थे” (३।२।९) सूत्र द्वारा 'इन्' प्रत्यय, 'न्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से धातुघटित दकार को तकार, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु " ( ३ । ६ । ५) से धातु में उपधासंज्ञक अकार को दीर्घ आकार, "ते धातव: " (३।२।१६) से 'साति' की धातुसंज्ञा, वर्तमानासंज्ञक परस्मैपद – प्र० पु० ए० व० 'ति' प्रत्यय, “अन् विकरण: कर्तरि " (३ । २ । ३२) से 'अन्' विकरण, 'न्' अनुबन्ध का प्रयोगाभाव, ‘“नाम्यन्तयोर्धातुविकरणयोर्गुणः ” (३ । ५ । १) से इकार को गुण - एकार तथा “ए अय्’” (१ । २ । १२) से उसको अयादेश ।। ७०६ ।
"
-