________________
२७०
कातन्त्रव्याकरणम्
अत्र ह्यागमो विहितो यलोपो गुणश्चेति वचनाद् आदेशोऽपि भवति, तेन तच्छङ्कानिरासार्थमन्तग्रहणम् इत्यागमत्वमिति बोधयति।। ७०३ ।
[समीक्षा
'पालयति' आदि शब्दों के साधनार्थ दोनों व्याकरणों में 'पा' धातु के बाद लकारागम की व्यवस्था की गई है। कातन्त्रकार ने एतदर्थ प्रकृत स्वतन्त्र सूत्र की रचना की है, परन्तु पाणिनीय व्याकरण में महाभाष्यकार आदि व्याख्याकारों ने 'लुक्' आगम का निर्देश किया है। काशिकाकार का वचन इस प्रकार है – 'पा रक्षणे इत्यस्य लुविकरणत्वान्न भवति, लुगागमस्तु तस्य वक्तव्य:- पालयति' (का० ० ७।३।३७)।
[विशेष वचन] १. पुनरन्तग्रहणम् आदेशो वा स्यादिति (दु० वृ०)। २. तिनिर्देशो विशेषावगमाय तदन्तविधिर्वा स्यात् (दु० टी०)। ३. तस्मान्मन्दमतिरादेशमपि सम्भावयेदिति वाग्रहणेन सूच्यते (दु० टी०)।
४. पूर्वसूत्रादन्तग्रहणानुवृत्तेरेवागमत्वं भविष्यति (वि० प०)। तेन तच्छङ्कानिरासार्थमन्तग्रहणम् इत्यागमत्वमिति बोधयति (वि० प०)।
[रूपसिद्धि]
१. पालयति। पा + ल् + इन् + अन् + ति। 'पा रक्षणे' (२।२१) धात् से 'इन्' प्रत्यय, प्रकृत सूत्र से लकारागम, धातुसंज्ञा, वर्तमानाविभक्तिसंज्ञक परस्मैपद-प्र० पु०-ए० व० 'ति' प्रत्यय, 'अन्' विकरण, इकार को गुण तथा एकार को अयादेश।। ७०३।।
७०४. धूप्रीणात्योर्न: [३। ६। २४] [सूत्रार्थ]
'इन्' प्रत्यय के परे रहते 'धू-प्रो' धातुओं के अन्त में नकारागम होता है।। ७०४।
[दु० वृ०]
धूप्रीणात्योरिनि परे नकारोऽन्तो भवति। धूनयति, प्रीणयति। धूप्रीणात्योरिति किम् ? धू विधूनने – विधावयति। प्रीङ् प्रीतौ – प्राययति। घृतं विलीनयति। विलीनं करोतीतीन् । घृतं विलालयति। ललते रूपम्। स्नेह द्रवीकरणे, लिय: कारिते वृत्तिर्वाऽस्ति, अभिधानात्। पक्षणोपवाजयतीति। वजते रूपम्। वाधातो: कम्पने कारिते न वृत्तिः । सत्यार्थवेदानामन्त आप्तुकारित एव चुरादौ। सत्यापयति, अर्थापयति, वेदापयति। कथं कारापयति, वर्णापयति, शब्दापयति ? आपनमापः, कारस्याप: कारापः तं करोतीतीन् । हेतो साधुश्चेट वक्तव्यं वा।। ७०४।