________________
कातन्त्रव्याकरणम्
२. असरत्। अट् + सृ + अण् + दि। 'सृ गतौ' (१।२७४) धातु से अद्यतनीविभक्तिसंज्ञक 'दि' प्रत्यय, अडागम तथा अन्य प्रक्रिया पूर्ववत् ।। ६९१ । ६९२. जागर्ते: कारिते [३ । ६ । १२]
२५४
[ सूत्रार्थ ]
गुण
कारितसंज्ञक 'इन्' प्रत्यय के परे रहते जागृधातुघटित ऋकार के स्थान में आदेश होता है ।। ६९२ । [दु० वृ०]
जागर्तेः कारिते परे गुणो भवति । जागरयति ।। ६९२।
[दु० टी० ] जाग० ।
एव ।। ६९२ ।
इनीति सिद्धे कारितग्रहणं स्पष्टार्थम् । तिब्निर्देशोऽपि पाठसुखार्थ
[समीक्षा]
सूत्र सं० ६९९ की समीक्षा द्रष्टव्य ।
[रूपसिद्धि]
१. जागरयति। जागृ + इन् + अन् + ति । 'जागृ निद्राक्षये' (२।३६) धातु से “धातोश्च हेतौ” (३। २।१०) सूत्र द्वारा 'इन्' प्रत्यय, 'न्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से 'ऋ' को गुण - अर्, "ते धातवः " ( ३।२।१६ ) से 'जागरि' की धातुसंज्ञा, वर्तमानासंज्ञक परस्मैपद - प्र० पु० - ए० व० ति' प्रत्यय, "अन् विकरण: कर्तरि’” (३।२।३२) से 'अन्' विकरण, "नाम्यन्तयोर्धातुविकरणयोर्गुणः ” (३ । ५ । १) से इकार को गुण - एकार तथा “ए अय्” (१ । २ । १२) से एकार को अयादेश ।। ६९२ । ६९३. यणाशिषोर्ये [३ । ६ । १३]
"
[सूत्रार्थ]
'यण्' तथा आशीर्लिङ्विभक्तिक प्रत्यय के यकार परे रहते 'जागृ' धातुघटित ऋकार को गुण आदेश होता है ।। ६९३ ।
[दु० वृ० ]
जागर्तेर्यणाशिषोर्ये परे गुणो भवति । जागर्यते, जागर्यात् । ये इति किम् ? जागारिषीष्ट। इड् वेज्वच्चेति वृद्धिः स्यात् ।। ६९३।
[दु० टी०]
यणा० । यणो णकारानुबन्धत्वाद् " आशिषि च परस्मै " ( ३।५।२२) इति गुणप्रतिषेधे प्राप्ते गुणार्थं वचनम्। एकविभक्तिनिर्दिष्टत्वाद् यणो ये इति विशेषणम् । नहि यणो यकारादित्वं व्यभिचरति । आशिषि तु स्यसिजाशी: श्वस्तनीषु भावकमार्थिकासु च ।