________________
२५३
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः २५३
६९१. अर्तिसोरणि [३। ६। ११] [सूत्रार्थ] 'अण्' प्रत्यय के परे रहते 'ऋ-सृ' धातुओं को गुण आदेश होता है।। ६९१ । [दु० वृ०]
अर्त्तिसोरणि परे गुणो भवति। मा भवान् अरत्, असरत्। कथमजरत्, अदर्शत् ? ऋवर्णस्योपलक्षणत्वात्।। ६९१ ।।
[दु० टी०]
अर्त्तिक । तिनिर्देशः पाठसुखार्थ एव। कथमित्यादि। “श्विस्तम्भु०' इत्यादिना अणि कृते दृशश्चेरनुबन्धाद् वेति। परिहारमाह -- ऋवर्णस्योपलक्षणत्वादिति। अर्तिसतिभ्याम् ऋवर्ण उपलक्ष्यते इति जृदृशोरपि भवति। सूत्रकारमते तु दृशिभ्यामणेव नास्तीति दर्शितम् । अन्यथा ऋवर्णदृशोरणीति विदध्याद् ऋवर्णेन तदन्तविधिरर्तेश्च व्यपदेशिवद्भावात्।। ६९१।
[वि० प०]
अर्ति०। मायोगमन्तरेणार्ते: स्वरादित्वाद् वृद्ध्या भवितव्यम्, न मामास्मयोगे इति निषेधस्याविषयत्वात्, अतो मायोगे दर्शयति - मा भवान् अरदिति। पुषादिसूत्रेणोभयत्राप्यण्। कथमित्यादि। जृश्वीत्यादि वचनाज्जीर्यतेरण दृशेश्च इरनुबन्धाद् वेति वचनादण्।। ६९१ ।
[समीक्षा]
'असरत्, अदर्शत्, अरत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में गुण आदेश किया जाता है। पाणिनि का सूत्र है - "ऋदृशोऽङि गणः'' (अ० ७। ४। १६)। पाणिनीय सूत्र में 'ऋ' का अर्थ 'ऋवर्णान्त' किया जाता है और 'ऋ' धातु को ऋवर्ण का उपलक्षण माना जाता है। अत: उभयत्र समानता है।
[विशेष वचन] १. कथम् अजरत्, अदर्शत् ? ऋवर्णस्योपलक्षणत्वात् (दु० वृ०)। २. तिदिनर्देश: पाठसुखार्थ एव (टु० टी०)। ३. सूत्रकारमते तु जृदृशिभ्यामणेव नास्तीति दर्शितम् (दु० टी०)। [रूपसिद्धि]
१. मा भवान् अरत्। मा + ऋ + अण् + दि। 'ऋ प्रापणे च' (१।२७५) धातु से अद्यतनीसंज्ञक प्र०पु० - ए० व० 'दि' प्रत्यय, "न मामास्मयोगे'' (३।८।२१) से आदिवृद्धि का निषेध, “पुषादिद्युताय्लकारानुबन्धार्तिशास्तिभ्यश्च परस्मै" (३।२।२८) से 'अण्' प्रत्यय, प्रकृत सूत्र से गुण-अर् तथा “पदान्ते धुटां प्रथमः' (३। ८। १) से पदान्तवर्ती दकार को तकारादेश।