________________
२३०
कातन्त्रव्याकरणम्
[दु० वृ०]
जिघ्रतेरुपधाया इद् भवति वा इनि चण्परे। अजिघ्रिपत्, अजिघ्रपत्। कथम् अवीवृधत्, अवर्वर्धत् । अमीमृजत् , अममार्जत् । अचीक्लपत्, अचकल्पत्। अचीकृतत्, अचिकीर्तत्। इनि चणि ऋवर्णस्य ऋद्गुणस्य संज्ञापूर्वकत्वात् "कीर्तीषोः क्तिः" (४। ५। ८६) इति ज्ञापकस्यानित्यत्वात् सिद्धम्।। ६८० ।
|| इति दौर्गसिंह्या वृत्तावाख्याते पञ्चमः पादः समाप्तः।।
[दु० टी०] जिघ्र० । पूर्ववदिहापि व्याख्यानं पृथग्योग इह विकल्पार्थत्वात् ।। ६८० ।
॥ इति दुर्गसिंहकृतटीकायामाख्याताध्याये पञ्चमो गुणपादः समाप्तः।।
[समीक्षा]
'अजिघ्रिपत्-अजिघ्रिपन्' आदि शब्दरूपों के सिद्ध्यर्थ 'घ्राप्' धातु की उपधा आकार को वैकल्पिक इकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है – “जिघ्रतेर्वा' (अ० ७४।६)। वृत्तिकार दुर्गसिंह ने 'अवीवृधत्, अचीकृतत्' आदि प्रयोगों की सिद्धि व्याख्यानबल से दिखाई है, जब कि पाणिनि ने तदर्थ “उत्'' (अ० ७४७) सूत्र बनाया है।
[विशेष वचन]
१. ऋवर्णस्य ऋद्गुणस्य संज्ञापूर्वकत्वात्, "की षोः क्तिः'' (४। ५। ८६) इति ज्ञापकस्यानित्यत्वात् सिद्धम् (दुः वृ०)।
[रूपसिद्धि]
१. अजिघ्रिपत, अजिघ्रपत्। अट् + घ्रा + इन + चण + दि। 'घ्रा गन्धोपादाने' (१।२६५) धातु से 'इन्' प्रत्यय, पकारागम, धातुसंज्ञा, अद्यतनी - 'दि' प्रत्यय,
अडागम, चण् प्रत्यय, प्रकृत सूत्र से धातृघटित आकार को वैकल्पिक इकार, द्विवचनादि, घ् को ग् तथा ग् को ज्। पक्ष में इकारादेश के अभाव से 'अजिघ्रपत्' रूप बनेगा।। ६८०।
।। इति कातन्त्रे तृतीये आख्याताध्याये समीक्षात्मकः पञ्चमो गुणपाद: समाप्तः।।